Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1478
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

वा꣣जी꣡ वाजे꣢꣯षु धीयतेऽध्व꣣रे꣢षु꣣ प्र꣡ णी꣢यते । वि꣡प्रो꣢ य꣣ज्ञ꣢स्य꣣ सा꣡ध꣢नः ॥१४७८॥

स्वर सहित पद पाठ

वा꣣जी꣢ । वा꣡जे꣢꣯षु । धी꣣यते । अध्वरे꣡षु꣢ । प्र । नी꣣यते । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । यज्ञ꣡स्य꣢ । सा꣡ध꣢꣯नः ॥१४७८॥


स्वर रहित मन्त्र

वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते । विप्रो यज्ञस्य साधनः ॥१४७८॥


स्वर रहित पद पाठ

वाजी । वाजेषु । धीयते । अध्वरेषु । प्र । नीयते । विप्रः । वि । प्रः । यज्ञस्य । साधनः ॥१४७८॥

सामवेद - मन्त्र संख्या : 1478
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (वाजी) અમૃત અન્નભોગના સ્વામી પરમાત્મા (वाजेषु) અમૃત અન્નભોગોને માટે (धीयते) ધ્યાન કરવામાં આવે છે. (अध्वरेषु प्रणीयते) તેથી અધ્યાત્મયજ્ઞ પ્રસંગોમાં લક્ષિત કરવામાં આવે છે (विप्रः यज्ञस्य साधनः) કારણ કે તે અધ્યાત્મયજ્ઞનું વિશેષ પૂરક સાધન છે. (૨)
 

इस भाष्य को एडिट करें
Top