Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1480
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
आ꣢ सु꣣ते꣡ सि꣢ञ्च꣣त श्रि꣢य꣣ꣳ रो꣡द꣢स्योरभि꣣श्रि꣡य꣢म् । र꣣सा꣡ द꣢धीत वृष꣣भ꣢म् ॥१४८०॥
स्वर सहित पद पाठआ꣢ । सु꣢ते꣡ । सि꣢ञ्चत । श्रि꣡य꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣भिश्रि꣡य꣢म् । अ꣣भि । श्रि꣡य꣢꣯म् । र꣣सा꣢ । द꣣धीत । वृषभ꣢म् ॥१४८०॥
स्वर रहित मन्त्र
आ सुते सिञ्चत श्रियꣳ रोदस्योरभिश्रियम् । रसा दधीत वृषभम् ॥१४८०॥
स्वर रहित पद पाठ
आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिश्रियम् । अभि । श्रियम् । रसा । दधीत । वृषभम् ॥१४८०॥
सामवेद - मन्त्र संख्या : 1480
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (सुते श्रियम् आसिञ्चत) હે ઉપાસકો ! પ્રસિદ્ધ પ્રકાશ સ્વરૂપ પરમાત્માને માટે શ્રી સોમઉપાસનારસ સિંચો-અર્પિત કરો. (रोदस्योः श्रियम् अभि) ‘દ્યાવા પૃથિવી’ પ્રાણ અને ઉદાનને શ્વાસ અને ઉચ્છ્વાસને ઉપાસનારસ પ્રેરિત કરો શ્વાસ ઉચ્છ્વાસની સાથે ઉપાસના પ્રવાહ ચાલે. (वृषभं रसादधीत) સુખવર્ષક પરમાત્માને સ્તુતિવાણી દ્વારા પોતાની અંદર ધારણ કરો. (૧)
इस भाष्य को एडिट करें