Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1484
ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
9

वा꣣वृधानः꣡ शव꣢꣯सा꣣ भू꣡र्यो꣢जाः꣣ श꣡त्रु꣢र्दा꣣सा꣡य꣢ भि꣣य꣡सं꣢ दधाति । अ꣡व्य꣢नच्च व्य꣣न꣢च्च꣣ स꣢स्नि꣣ सं꣡ ते꣢ नवन्त꣣ प्र꣡भृ꣢ता꣣ म꣡दे꣢षु ॥१४८४॥

स्वर सहित पद पाठ

वा꣣वृधानः꣢ । श꣡व꣢꣯सा । भू꣡र्यो꣢꣯जाः । भू꣡रि꣢꣯ । ओ꣣जाः । श꣡त्रुः꣢꣯ । दा꣣सा꣡य꣢ । भि꣣य꣡स꣢म् । द꣣धाति । अ꣡व्य꣢꣯नत् । अ । व्य꣣नत् । च । व्यन꣢त् । वि꣣ । अन꣢त् । च꣣ । स꣡स्नि꣢꣯ । सम् । ते꣣ । नवन्त । प्र꣡भृ꣢꣯ता । प्र । भृ꣣ता । म꣡दे꣢꣯षु ॥१४८४॥


स्वर रहित मन्त्र

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥१४८४॥


स्वर रहित पद पाठ

वावृधानः । शवसा । भूर्योजाः । भूरि । ओजाः । शत्रुः । दासाय । भियसम् । दधाति । अव्यनत् । अ । व्यनत् । च । व्यनत् । वि । अनत् । च । सस्नि । सम् । ते । नवन्त । प्रभृता । प्र । भृता । मदेषु ॥१४८४॥

सामवेद - मन्त्र संख्या : 1484
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (शवसा वावृधानः) બળથી વર્ધમાન (भूर्योजाः)  બહુજ તેજસ્વી ઇન્દ્ર-ઐશ્વર્યવાન પરમાત્મા (दासाय शत्रुः) ઉપક્ષયકારી પાપ-પાપીને માટે શત્રુ-શાતિયતા શમિયતા-નામક સમાપ્ત કરનાર બનતાં (भियसे दधाति) ભય ધારણ કરે છે. (अव्यनत् च व्यनत् च सास्नि) પરમાત્માના આનંદમાં સ્નાત - સ્નાન કરેલ અથવા તેની રક્ષામાં વેષ્ટિત-વીંટળાઈને ગમે તે અવિશેષ ગતિશીલ સામાન્ય ઉપાસક હોય અને વિશેષ ગતિશીલ ઉપાસક મુમુક્ષુ જીવન મુક્ત જન હોય, (ते प्रभृताः) તે સાધારણ ઉપાસક અને વિશેષ ઉપાસક (मदेषु संनवन्ते) હર્ષોને માટે-સમ્યક્ સ્તુતિ કરે છે અથવા હર્ષોમાં સંગત બની જાય છે લીન થઇ જાય છે. (૨)

इस भाष्य को एडिट करें
Top