Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1486
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्रः
छन्दः - अष्टिः
स्वरः - मध्यमः
काण्ड नाम -
6
त्रि꣡क꣢द्रुकेषु महि꣣षो꣡ यवा꣢꣯शिरं तुविशु꣣ष्म꣢स्तृ꣣म्प꣡त्सो꣢꣯ममपिब꣣द्वि꣡ष्णु꣢ना सु꣣तं꣡ य꣢थाव꣣श꣢म् । स꣡ ईं꣢ ममाद꣣ म꣢हि꣣ क꣢र्म꣣ क꣡र्त꣢वे म꣣हा꣢मु꣣रु꣡ꣳ सैन꣢꣯ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८६॥
स्वर सहित पद पाठत्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । महिषः꣢ । य꣢वा꣢꣯शिरम् । य꣡व꣢꣯ । आ꣣शिरम् । तुविशुष्मः꣢ । तु꣣वि । शुष्मः꣢ । तृ꣣म्प꣢त् । सो꣡म꣢꣯म् । अ꣣पिबत् । वि꣡ष्णु꣢꣯ना । सु꣣त꣢म् । य꣡थावश꣢म् । य꣣था । वश꣢म् । सः । ई꣣म् । ममाद । म꣡हि꣢꣯ । क꣡र्म꣢꣯ । क꣡र्त꣢꣯वे । म꣣हा꣢म् । उ꣣रु꣢म् । सः । ए꣣नम् । सश्चत् । देवः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८६॥
स्वर रहित मन्त्र
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । स ईं ममाद महि कर्म कर्तवे महामुरुꣳ सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥१४८६॥
स्वर रहित पद पाठ
त्रिकद्रुकेषु । त्रि । कद्रुकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८६॥
सामवेद - मन्त्र संख्या : 1486
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (त्रिकद्रुकेषु) ત્રણેય - પરમ, મધ્ય અને અવર પૃથિવીઓમાં લોકત્રયમાં-ત્રિલોકીમાં (महिषः) મહાન ઇન્દ્ર પરમાત્મા (तुविशुष्मः) અત્યંત બળવાન (विष्णुना यथावशं सुतम्) ઓજથી-આત્મભાવથી શ્રદ્ધાનુસાર નિષ્પાદિત (यवाशिरम्) પાપ દ્વેષ પ્રવૃત્તિઓને દૂર કરનારી ભાવનાઓથી યુક્ત (सोमम्) ઉપાસનારસનું (अपिबत्) પાન કરે છે-સ્વીકાર કરે છે (तृम्पत्) તૃપ્ત થાય છે-કૃપા કરે છે (सः ईम्) તે પરમાત્મા (महि कर्म कर्त्तवे) અભીષ્ટ કર્મ-કૃપા અથવા સુખ પ્રદાન કર્મ કરવા માટે (ममाद) પ્રસન્ન બની જાય છે (सः) તે (सत्यः इन्दुः देवः) સત્ય અથવા નિત્ય ઇન્દ્રમાન-સોમવાન-ઉપાસનારસવાળા દેવસ્વરૂપમાં પહોંચેલા મુમુક્ષુ-જીવનમુક્ત બનેલ ઉપાસક (महाम् उरुम्) મહાન અનન્ત (एनं सत्यम् इन्द्र देवम्) એ સત્ય સ્વરૂપ અર્થાત્ નિત્ય ઐશ્વર્યવાન પરમાત્મ દેવને (सश्चत्) પ્રાપ્ત કરે છે-સમાગમ કરે છે. (૧)
भावार्थ -
ભાવાર્થ : લોકત્રય અર્થાત્ ત્રિલોકમાં વિરાજમાન, મહાન તથા બળવાનોથી પણ બળવાન પરમાત્મા ઉપાસકના આત્મભાવથી નિષ્પન્ન, શ્રદ્ધાપૂર્વક, પાપ-દ્વેષ વિનાશક ભાવનાયુક્ત ઉપાસનારસના રસનો સ્વીકાર કરીને કૃપા તથા સુખપ્રદાન કર્મ કરવા માટે પ્રસન્ન બની જાય છે, ત્યારે એ ઉપાસનારસના સમર્પણકર્તા સત્યદેવ-મુમુક્ષુ જીવનમુક્ત બનીને-તે મહાન, અનન્ત, નિત્ય પરમાત્મદેવને પ્રાપ્ત થાય છે, સમાગમ કરે છે. (૧)