Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1497
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣣म꣢मू꣣ षु꣢꣫ त्वम꣣स्मा꣡क꣢ꣳ स꣣निं꣡ गा꣢य꣣त्रं꣡ नव्या꣢꣯ꣳसम् । अ꣡ग्ने꣢ दे꣣वे꣢षु꣣ प्र꣡ वो꣢चः ॥१४९७॥
स्वर सहित पद पाठइ꣣म꣢म् । ऊ꣣ । सु꣢ । त्वम् । अ꣣स्मा꣡क꣢म् । स꣣नि꣢म् । गा꣣यत्र꣢म् । न꣡व्यां꣢꣯सम् । अ꣡ग्ने꣢꣯ । दे꣣वे꣡षु꣢ । प्र । वो꣣चः ॥१४९७॥
स्वर रहित मन्त्र
इममू षु त्वमस्माकꣳ सनिं गायत्रं नव्याꣳसम् । अग्ने देवेषु प्र वोचः ॥१४९७॥
स्वर रहित पद पाठ
इमम् । ऊ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् । अग्ने । देवेषु । प्र । वोचः ॥१४९७॥
सामवेद - मन्त्र संख्या : 1497
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) હે જ્ઞાન-પ્રકાશસ્વરૂપ પરમાત્મન્ ! (त्वम् तु इमम् उ) એ જ (गायत्रम्) ગાયત્રી-વાણીથી સંબદ્ધ-વાણી વિષયક (सु सनिं नव्यांसम्) સુંદર સારી રીતે ભજનીય, ઉત્તમ રીતે સેવનીય પુનઃ-પુનઃ નવીન અધ્યાત્મ પ્રવચનને (अस्माकं देवेषु प्रवोचः) અમારી ઇન્દ્રિયોને માટે પ્રભાષિત કરાવીને, અમનેઅમારી ઈન્દ્રિયોને તારી તરફ પ્રવત્ત કરવાની પ્રેરણા આપ. (૮)