Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1510
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
उ꣢पो꣣ ह꣡री꣢णां꣣ प꣢ति꣣ꣳ रा꣡धः꣢ पृ꣣ञ्च꣡न्त꣢मब्रवम् । नू꣣न꣡ꣳ श्रु꣢धि स्तुव꣣तो꣢ अ꣣श्व्य꣡स्य꣢ ॥१५१०॥
स्वर सहित पद पाठउ꣡प꣢꣯ । ऊ꣣ । ह꣡री꣢꣯णाम् । प꣡ति꣢꣯म् । रा꣡धः꣢꣯ । पृ꣣ञ्च꣢न्त꣢म् । अ꣣ब्रवम् । नून꣢म् । श्रु꣣धि । स्तुवतः꣢ । अ꣣श्व्य꣡स्य꣢ ॥१५१०॥
स्वर रहित मन्त्र
उपो हरीणां पतिꣳ राधः पृञ्चन्तमब्रवम् । नूनꣳ श्रुधि स्तुवतो अश्व्यस्य ॥१५१०॥
स्वर रहित पद पाठ
उप । ऊ । हरीणाम् । पतिम् । राधः । पृञ्चन्तम् । अब्रवम् । नूनम् । श्रुधि । स्तुवतः । अश्व्यस्य ॥१५१०॥
सामवेद - मन्त्र संख्या : 1510
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (हरीणां पतिम्) પરમાત્માને પોતાની તરફ હરનાર-લાવનાર ઉપાસકોના પાલક (राधः पृचन्तम्) ઉપાસકોને રાધનીય-સાધનીય આનંદથી સંયુક્ત કરતાં ઇન્દ્ર-પરમાત્માને (उप अब्रवम् उ) ઉપાસિત પ્રાર્થિત કરું છું (नूनम्) નિશ્ચય (अश्वयस्य स्तुवतः श्रुधि) ઇન્દ્રિયરૂપી ઘોડાના અધિકર્તા સંયમી સ્તુતિ કરી રહેલાઓની સ્તુતિને સાંભળ-સ્વીકાર કર. (૨)
इस भाष्य को एडिट करें