Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1531
ऋषिः - केतुराग्नेयः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
11
अ꣡ग्ने꣢ के꣣तु꣢र्वि꣣शा꣡म꣢सि꣣ प्रे꣢ष्ठः꣣ श्रे꣡ष्ठ꣢ उपस्थ꣣स꣢त् । बो꣡धा꣢ स्तो꣣त्रे꣢꣫ वयो꣣ द꣡ध꣢त् ॥१५३१॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । के꣣तुः꣢ । वि꣣शा꣢म् । अ꣣सि । प्रे꣡ष्ठः꣢꣯ । श्रे꣡ष्ठः꣢꣯ । उ꣣पस्थस꣢त् । उ꣣पस्थ । स꣢त् । बो꣡ध꣢꣯ । स्तो꣣त्रे꣢ । व꣡यः꣢꣯ । द꣡ध꣢꣯त् ॥१५३१॥
स्वर रहित मन्त्र
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत् ॥१५३१॥
स्वर रहित पद पाठ
अग्ने । केतुः । विशाम् । असि । प्रेष्ठः । श्रेष्ठः । उपस्थसत् । उपस्थ । सत् । बोध । स्तोत्रे । वयः । दधत् ॥१५३१॥
सामवेद - मन्त्र संख्या : 1531
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 5
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) હે અગ્રણાયક પરમાત્મન્ ! તું (विशां केतुः असि) ઉપાસક પ્રજાઓનો પ્રગનાપક-જ્ઞાન આપનાર છે-સાવધાન કરનાર છે. (प्रेष्ठः श्रेष्ठः उपस्थसत्) તું અત્યંત પ્રિય અને અત્યંત પ્રશંસનીય ઉપસ્થાન-સમીપ સ્થાન-હૃદયમાં સ્થિત થનાર (स्तोत्रे बोध) સ્તોતાને માટે બોધ-ઉપદેશ આપ; અને (वयः दधत्) જીવનને ધારણ કરાવ. (૫)
इस भाष्य को एडिट करें