Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1536
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
त्वं꣢ जा꣣मि꣡र्जना꣢꣯ना꣣म꣡ग्ने꣢ मि꣣त्रो꣡ अ꣢सि प्रि꣣यः꣢ । स꣢खा꣣ स꣡खि꣢भ्य꣣ ई꣡ड्यः꣢ ॥१५३६॥
स्वर सहित पद पाठत्वम् । जा꣣मिः꣢ । ज꣡ना꣢꣯नाम् । अ꣡ग्ने꣢꣯ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣सि । प्रियः꣢ । स꣡खा꣢꣯ । स । खा꣣ । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । ई꣡ड्यः꣢꣯ ॥१५३६॥
स्वर रहित मन्त्र
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । सखा सखिभ्य ईड्यः ॥१५३६॥
स्वर रहित पद पाठ
त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । मि । त्रः । असि । प्रियः । सखा । स । खा । सखिभ्यः । स । खिभ्यः । ईड्यः ॥१५३६॥
सामवेद - मन्त्र संख्या : 1536
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) હે જ્ઞાન પ્રકાશસ્વરૂપ પરમાત્મન્ ! (त्वम्) તું (जनानां जामिः) મનુષ્યોનો બંધુ-સ્નેહી છે. તું મહાન ઉદાર છે. (मित्रः प्रियः असि) મિત્ર છે, હિતસાધક તૃપ્તિકર્તા છે. (सखिभ्यः ईडयः सखा) તું મિત્રોને માટે સ્તુતિ કરવા યોગ્ય મિત્ર છે-સાચો મિત્ર છે.
इस भाष्य को एडिट करें