Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1546
ऋषिः - त्रित आप्त्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

इ꣣नो꣡ रा꣢जन्न꣣रतिः꣡ समि꣢꣯द्धो꣣ रौ꣢द्रो꣣ द꣡क्षा꣢य सुषु꣣मा꣡ꣳ अ꣢दर्शि । चि꣣कि꣡द्वि भा꣢꣯ति भा꣣सा꣡ बृ꣢ह꣣ता꣡सि꣢क्नीमेति꣣ रु꣡श꣢तीम꣣पा꣡ज꣢न् ॥१५४६॥

स्वर सहित पद पाठ

इ꣣नः꣢ । रा꣣जन् । अरतिः꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । रौ꣡द्रः꣢꣯ । द꣡क्षा꣢꣯य । सु꣣षु꣢मान् । अ꣣दर्शि । चिकि꣢त् । वि । भा꣣ति । भासा꣢ । बृ꣣हता꣢ । अ꣡सि꣢꣯क्नीम् । ए꣣ति । रु꣡श꣢꣯तीम् । अ꣣पा꣡ज꣢न् । अ꣣प । अ꣡ज꣢꣯न् ॥१५४६॥


स्वर रहित मन्त्र

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाꣳ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६॥


स्वर रहित पद पाठ

इनः । राजन् । अरतिः । समिद्धः । सम् । इद्धः । रौद्रः । दक्षाय । सुषुमान् । अदर्शि । चिकित् । वि । भाति । भासा । बृहता । असिक्नीम् । एति । रुशतीम् । अपाजन् । अप । अजन् ॥१५४६॥

सामवेद - मन्त्र संख्या : 1546
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (राजन्) હે સર્વત્ર રાજમાન પ્રકાશ સ્વરૂપ પરમાત્મન્ ! તું (इनः) સંસારનો ઈશ્વર-સ્વામી છે. (अरतिः) તેથી સર્વને પ્રાપ્ત છે. (रौद्रः) સ્તોતા ઉપાસકનો અત્યંત સ્નેહી (दक्षाय) બળ સમૃદ્ધિને માટે (सुषुमान्) શોભનરૂપમાં સાક્ષાત્ કરનારા ઉપાસકના દ્વારા (अदर्शि) જોવામાં આવે છે-સાક્ષાત કરવામાં આવે છે. (बृहता भासा चिकित् हि भाति) મહાન પ્રકાશથી પ્રકાશિત કરનાર જ (असिक्नीम् अपाजन् एति) ઉપાસકની અંધકારમય અવસ્થાને દૂર કરવા માટે પ્રાપ્ત થાય છે. (૧)

इस भाष्य को एडिट करें
Top