Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1549
ऋषिः - उशना काव्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
क꣡या꣢ ते अग्ने अङ्गिर꣣ ऊ꣡र्जो꣢ नपा꣣दु꣡प꣢स्तुतिम् । व꣡रा꣢य देव म꣣न्य꣡वे꣢ ॥१५४९॥
स्वर सहित पद पाठक꣡या꣢꣯ । ते꣣ । अग्ने । अङ्गिरः । ऊ꣡र्जः꣢꣯ । न꣣पात् । उ꣡पस्तु꣢꣯तिम् । उ꣡प꣢꣯ । स्तु꣣तिम् । व꣡रा꣢꣯य । देव । मन्य꣡वे꣢ ॥१५४९॥
स्वर रहित मन्त्र
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । वराय देव मन्यवे ॥१५४९॥
स्वर रहित पद पाठ
कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपस्तुतिम् । उप । स्तुतिम् । वराय । देव । मन्यवे ॥१५४९॥
सामवेद - मन्त्र संख्या : 1549
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अङ्गिरः) અંગોમાં આનંદરસ ભરનાર અને અંગોના પ્રેરક (ऊर्जः नपात् अग्ने देव) આત્મબળને ન પડવા દેનાર-રક્ષક પરમાત્મદેવ ! (वराय मन्यवे) વરણ કરવા યોગ્ય મનન કરવા યોગ્ય જ્ઞાન પ્રકાશ સ્વરૂપ લાભને માટે (कया उपस्तुतिम्) કોઈ વિરલ શ્રેષ્ઠ યોગ પદ્ધતિથી કરેલી મારી ઉપાસનાનો સ્વીકાર કર. (૧)
इस भाष्य को एडिट करें