Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1566
ऋषिः - गोपवन आत्रेयः
देवता - अग्निः
छन्दः - आनुष्टुभः प्रगाथः (गायत्री)
स्वरः - षड्जः
काण्ड नाम -
2
प꣡न्या꣢ꣳसं जा꣣त꣡वे꣢दसं꣣ यो꣢ दे꣣व꣢ता꣣त्यु꣡द्य꣢ता । ह꣣व्या꣡न्यै꣢꣯रयद्दि꣣वि꣢ ॥१५६६॥
स्वर सहित पद पाठप꣡न्या꣢꣯ꣳसम् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । दे꣣व꣡ता꣢ति । उ꣡द्य꣢꣯ता । उत् । य꣣ता । हव्या꣡नि꣢ । ऐ꣡र꣢꣯यत् । दि꣣वि꣢ ॥१५६६॥
स्वर रहित मन्त्र
पन्याꣳसं जातवेदसं यो देवतात्युद्यता । हव्यान्यैरयद्दिवि ॥१५६६॥
स्वर रहित पद पाठ
पन्याꣳसम् । जातवेदसम् । जात । वेदसम् । यः । देवताति । उद्यता । उत् । यता । हव्यानि । ऐरयत् । दिवि ॥१५६६॥
सामवेद - मन्त्र संख्या : 1566
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (यः) જે પરમાત્મા (देवताति उद्यता हव्यानि) 'દેવતાતૌ'-અધ્યાત્મયજ્ઞમાં ઉત્તમ સંપન્ન આત્માઓને (दिवि ऐरयत्) મોક્ષધામમાં પ્રેરિત કરે છે-મોકલે છે. (पन्यांसं जातवेदसम्) તે અત્યંત સ્તુતિ કરવા યોગ્ય ઉત્પન્ન માત્રના જ્ઞાતા પરમાત્માને પ્રશંસિત કરીએ છીએ. તે ઉપાસ્ય છે. (૩)