Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 159
ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

अ꣣यं꣡ त꣢ इन्द्र꣣ सो꣢मो꣣ नि꣡पू꣢तो꣣ अ꣡धि꣢ ब꣣र्हि꣡षि꣢ । ए꣡ही꣢म꣣स्य꣢꣫ द्रवा꣣ पि꣡ब꣢ ॥१५९॥

स्वर सहित पद पाठ

अ꣣य꣢म् । ते꣣ । इन्द्र । सो꣡मः꣢꣯ । नि꣡पू꣢꣯तः । नि । पू꣣तः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । आ । इ꣣हि । ईम् । अस्य꣢ । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥१५९॥


स्वर रहित मन्त्र

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीमस्य द्रवा पिब ॥१५९॥


स्वर रहित पद पाठ

अयम् । ते । इन्द्र । सोमः । निपूतः । नि । पूतः । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब ॥१५९॥

सामवेद - मन्त्र संख्या : 159
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

पदार्थ -


પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (ते) તારા માટે (बर्हिषि अधि) મારા હૃદયાવકાશમાં (अयं सोमः निपूतः) એ ઉપાસનારસ નિષ્પન્ન કરેલ છે, (ईम एहि) એની પાસે આવ, (अस्य द्रव पिब) એના પ્રત્યે શીઘ્ર ગતિ કર અને એનું પાન કર. (૫)

भावार्थ -

ભાવાર્થ : હે ઐશ્વર્યવાન પરમાત્મન્ ! મેં મારા હૃદયાવકાશમાં તારા માટે ઉપાસનારસને શ્રદ્ધાથી નિષ્પાદિત કરેલ છે , તું મારા હૃદયમાં આવ , શીઘ્ર આવીને એનું પાન કર -  સ્વીકાર કર. (૫)

इस भाष्य को एडिट करें
Top