Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1592
ऋषिः - अनानतः पारुच्छेपिः देवता - पवमानः सोमः छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम -
11

त्व꣢ꣳ ह꣣ त्य꣡त्प꣢णी꣣नां꣡ वि꣢दो꣣ व꣢सु꣣ सं꣢ मा꣣तृ꣡भि꣢र्मर्जयसि꣣ स्व꣡ आ दम꣢꣯ ऋ꣣त꣡स्य꣢ धी꣣ति꣢भि꣣र्द꣡मे꣢ । प꣣राव꣢तो꣣ न꣢꣫ साम꣣ त꣢꣫द्यत्रा꣣ र꣡ण꣢न्ति धी꣣त꣡यः꣢ । त्रि꣣धा꣡तु꣢भि꣣र꣡रु꣢षीभि꣣र्व꣡यो꣢ दधे꣣ रो꣡च꣢मानो꣣ व꣡यो꣢ दधे ॥१५९२॥

स्वर सहित पद पाठ

त्व꣢म् । ह꣣ । त्य꣢त् । प꣣णीना꣢म् । वि꣣दः । व꣡सु꣢꣯ । सम् । मा꣣तृ꣡भिः꣢ । म꣣र्जयसि । स्वे꣢ । आ । द꣡मे꣢꣯ । ऋ꣣त꣡स्य꣢ । धी꣣ति꣡भिः꣢ । द꣡मे꣢꣯ । प꣣राव꣡तः꣢ । न । सा꣡म꣢꣯ । तत् । य꣡त्र꣢꣯ । र꣡ण꣢꣯न्ति । धी꣣त꣡यः꣢ । त्रि꣣धा꣡तु꣢भिः । त्रि꣣ । धा꣡तु꣢꣯भिः । अ꣡रु꣢꣯षीभिः । व꣡यः꣢꣯ । द꣣धे । रो꣡च꣢मानः । व꣡यः꣢꣯ । द꣣धे ॥१५९२॥


स्वर रहित मन्त्र

त्वꣳ ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे । परावतो न साम तद्यत्रा रणन्ति धीतयः । त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥१५९२॥


स्वर रहित पद पाठ

त्वम् । ह । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृभिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीतिभिः । दमे । परावतः । न । साम । तत् । यत्र । रणन्ति । धीतयः । त्रिधातुभिः । त्रि । धातुभिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे ॥१५९२॥

सामवेद - मन्त्र संख्या : 1592
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (त्वं ह) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું નિશ્ચય (पणीनाम्) અર્ચના-સ્તુતિ કરનારાઓને યોગ્ય દાતવ્ય આપવા યોગ્ય (त्यत् वसु) તે અધ્યાત્મધનને (विदः "अविदः") પ્રાપ્ત કરાવે છે. (स्वे दमे मातृभिः आ सम्मर्जयति) તેના પોતાના હૃદય સ્થાનમાં પ્રાપ્ત થઈને અધ્યાત્મજીવન નિર્માણ કરનારી આનંદ ધારાઓ દ્વારા અલંકૃત કરે છે. (ऋतस्य धीतिभिः दमे) અધ્યાત્મયજ્ઞની પ્રજ્ઞાઓથી તેના હૃદયગૃહમાં (यत्र) જ્યાં (धीतयः) પ્રજ્ઞાઓ (परावतः न) ઉપાસકોથી પ્રેરણા પ્રાપ્ત કરેલી (सामारणन्ति) સંતોષ-સાંત્વનાનું ગાન કરે છે. (अरुषीभिः त्रिधातुभिः) પ્રસિદ્ધ થયેલી ત્રણ-ધારણા, ધ્યાન, સમાધિઓ દ્વારા (अरोचमानः वयः दधे) સાક્ષાત્ થતાં પરમાત્મા અધ્યાત્મ અવસ્થાને ધારણ કરે છે (वयः दधे) હાં, અધ્યાત્મજીવન - મુક્તજીવન ધારણ કરાવે છે. (૩)
 

इस भाष्य को एडिट करें
Top