Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1594
ऋषिः - गोतमो राहूगणः
देवता - मरुतः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
श꣣शमान꣡स्य꣢ वा नरः꣣ स्वे꣡द꣢स्य सत्यशवसः । वि꣣दा꣡ काम꣢꣯स्य꣣ वे꣡न꣢तः ॥१५९४॥
स्वर सहित पद पाठश꣣शमान꣡स्य꣢ । वा꣣ । नरः । स्वे꣡द꣢꣯स्य । स꣣त्यशवसः । सत्य । शवसः । विद꣢ । का꣡म꣢꣯स्य । वे꣡न꣢꣯तः ॥१५९४॥
स्वर रहित मन्त्र
शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥१५९४॥
स्वर रहित पद पाठ
शशमानस्य । वा । नरः । स्वेदस्य । सत्यशवसः । सत्य । शवसः । विद । कामस्य । वेनतः ॥१५९४॥
सामवेद - मन्त्र संख्या : 1594
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (सत्यशवसः नरः) હે સત્યબળવાળા નાયક, ઉન્નત માર્ગ પર લઈ જનારી વાસનાઓને મારનાર પરમાત્મન્ ! તું (शशमानस्य) શંસમાન-પ્રશંસા કરનારા-સ્તુતિ કરનારાને (वा) અને (स्वेदस्य) તારાથી સ્નેહ કરનારા-અનુરક્ત શ્રદ્ધાવાનને (वेदतः) તારા દર્શનની કામના કરનારા ઉપાસકોને (कामस्य "कामम्" विद) કામ-સુંદર સ્વદર્શન અને મોક્ષાનંદને પ્રાપ્ત કરાવ. (૧)