Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1598
ऋषिः - वामदेवो गौतमः
देवता - द्यावापृथिव्यौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
म꣣ही꣢ मि꣣त्र꣡स्य꣢ साधथ꣣स्त꣡र꣢न्ती꣣ पि꣡प्र꣢ती ऋ꣣त꣢म् । प꣡रि꣢ य꣣ज्ञं꣡ नि षे꣢꣯दथुः ॥१५९८॥
स्वर सहित पद पाठम꣣ही꣡इति꣢ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । सा꣣धथः । त꣡र꣢꣯न्तीइ꣡ति꣢ । पि꣡प्र꣢꣯ती꣣इ꣡ति꣢ । ऋ꣣त꣢म् । प꣡रि꣢꣯ । य꣣ज्ञ꣢म् । नि । से꣣दथुः ॥१५९८॥
स्वर रहित मन्त्र
मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । परि यज्ञं नि षेदथुः ॥१५९८॥
स्वर रहित पद पाठ
महीइति । मित्रस्य । मि । त्रस्य । साधथः । तरन्तीइति । पिप्रतीइति । ऋतम् । परि । यज्ञम् । नि । सेदथुः ॥१५९८॥
सामवेद - मन्त्र संख्या : 1598
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (मही) હે પ્રકાશમાન અને આધારરૂપ પરમાત્મન્ ! તું (मित्रस्य साधथः) સ્નેહી ઉપાસકનું અભીષ્ટ સાધે છે. (ऋतं तरन्ती पिप्रती) બ્રાહ્મણ-ઉપાસકને સંસાર સાગરથી તારે છે અને પાલન કરે છે. (यज्ञं परिनिषेदथुः) સંગ કરનાર ઉપાસકને સારી રીતે પ્રાપ્ત થાય છે. (૩)