Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1600
ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

स्तो꣣त्र꣡ꣳ रा꣢धानां पते꣣ गि꣡र्वा꣢हो वीर꣣ य꣡स्य꣢ ते । वि꣡भू꣢तिरस्तु सू꣣नृ꣡ता꣢ ॥१६००॥

स्वर सहित पद पाठ

स्तो꣣त्र꣢म् । रा꣣धानाम् । पते । गि꣡र्वा꣢꣯हः । वी꣣र । य꣡स्य꣢꣯ । ते꣣ । वि꣡भू꣢꣯तिः । वि । भू꣣तिः । अस्तु । सूनृ꣡ता꣢ । सू꣣ । नृ꣡ता꣢꣯ ॥१६००॥


स्वर रहित मन्त्र

स्तोत्रꣳ राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥१६००॥


स्वर रहित पद पाठ

स्तोत्रम् । राधानाम् । पते । गिर्वाहः । वीर । यस्य । ते । विभूतिः । वि । भूतिः । अस्तु । सूनृता । सू । नृता ॥१६००॥

सामवेद - मन्त्र संख्या : 1600
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (राधानां पते) હે સિદ્ધિઓના સ્વામીન્ ! ઐશ્વર્યવાન પરમાત્મન્ ! (वीर) વિરોધી શક્તિઓ પર પરાક્રમ કરનાર (गीर्वाहः) સ્તુતિ દ્વારા ઉપાસકને વહન કરનાર (यस्य ते स्तोत्रम्) જે તારા સ્તુતિ વચન અમે કરીએ છીએ, અમારા માટે (विभूतिः सूनृता अस्तु) તારી વિભૂતિ-વૈભવમય સત્તા કલ્યાણકારી છે. (૨)
 

इस भाष्य को एडिट करें
Top