Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1609
ऋषिः - वालखिल्यः (श्रुष्टिगुः काण्वः)
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
7
य꣢स्या꣣यं꣢꣫ विश्व꣣ आ꣢र्यो꣣ दा꣡सः꣢ शेवधि꣣पा꣢ अ꣣रिः꣢ । ति꣣र꣡श्चि꣢द꣣र्ये꣢ रु꣣श꣢मे꣣ प꣡वी꣢रवि꣣ तु꣡भ्येत्सो अ꣢꣯ज्यते र꣣यिः꣢ ॥१६०९॥
स्वर सहित पद पाठय꣡स्य꣢꣯ । अ꣣य꣢म् । वि꣡श्वः꣢꣯ । आ꣡र्यः꣢꣯ । दा꣡सः꣢꣯ । शे꣣वधिपाः꣢ । शे꣣वधि । पाः꣢ । अ꣡रिः꣢꣯ । ति꣣रः꣢ । चि꣣त् । अर्ये꣢ । रु꣣श꣡मे꣢ । प꣡वी꣢꣯रवि । तु꣡भ्य꣢꣯ । इत् । सः । अ꣣ज्यते । रयिः꣢ ॥१६०९॥
स्वर रहित मन्त्र
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥
स्वर रहित पद पाठ
यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥१६०९॥
सामवेद - मन्त्र संख्या : 1609
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (यस्य) જે ઐશ્વર્યવાન પરમાત્માના (अयं विश्वः) એ સમસ્ત કર્મ કર્તા (आर्यः) અર્ય = જગત સ્વામી-જગદીશ પરમાત્માના જ્ઞાતા બ્રાહ્મણ, (दासः) સેવક-કર્મ કર્તા શૂદ્ર, (शेवधिपाः) ધન કોષના રક્ષક વૈશ્ય, (अरिः) શસ્ત્ર પ્રહારકર્તા-દંડદાતા ક્ષત્રિયજન અને (तिरश्चित्) છુપાઈને વનમાં રહેનારા નિષાદ-વનવાસી પણ (रुशमे पविरवि तुभ्यं "त्वयि" अर्ये इत्) પ્રકાશમાન શસ્ત્રધારી તું સર્વના સ્વામી પરમાત્માને માટે જ (रयिः अज्यते) આત્મદાન સ્તુતિ પ્રદાન સમર્પિત કરે છે, તે તું ઉપાસ્ય દેવ છે. (૧)