Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1617
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
वि꣡श्वे꣢भिरग्ने अ꣣ग्नि꣡भि꣢रि꣣मं꣢ य꣣ज्ञ꣢मि꣣दं꣡ वचः꣢꣯ । च꣡नो꣢ धाः सहसो यहो ॥१६१७॥
स्वर सहित पद पाठवि꣡श्वे꣢꣯भिः । अ꣣ग्ने । अग्नि꣡भिः꣣ । इ꣣म꣢म् । य꣣ज्ञ꣢म् । इ꣣द꣢म् । व꣡चः꣢꣯ । च꣡नः꣢꣯ । धाः꣣ । सहसः । यहो ॥१६१७॥
स्वर रहित मन्त्र
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः । चनो धाः सहसो यहो ॥१६१७॥
स्वर रहित पद पाठ
विश्वेभिः । अग्ने । अग्निभिः । इमम् । यज्ञम् । इदम् । वचः । चनः । धाः । सहसः । यहो ॥१६१७॥
सामवेद - मन्त्र संख्या : 1617
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (अग्ने) હે અગ્રણી પરમાત્મન્ ! તું (विश्वेभिः अग्निभिः) સમસ્ત બ્રાહ્મણો-બ્રહ્મને જાણનારા ઉપાસકો દ્વારા ઉપાસિત કરેલ ઉપાસનામાં લાવેલ-ધ્યાન કરેલ (इमं यज्ञम् इदं वचः) અમારા અધ્યાત્મયજ્ઞની પ્રાર્થનાનો સ્વીકાર કર. (सहसः यहो) યોગાભ્યાસનાં બળથી પ્રાપ્તવ્ય અને દાતવ્ય-આમંત્રણીય પરમાત્મન્ ! તું (चनः धाः) પૂજ્ય અમૃત અન્ન ધારણ કરાવ. (૧)