Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1621
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

स꣡ नो꣢ वृषन्न꣣मुं꣢ च꣣रु꣡ꣳ सत्रा꣢꣯दाव꣣न्न꣡पा꣢ वृधि । अ꣣स्म꣢भ्य꣣म꣡प्र꣢तिष्कुतः ॥१६२१॥

स्वर सहित पद पाठ

सः । नः꣣ । वृषन् । अमु꣢म् । च꣣रु꣢म् । स꣡त्रा꣢꣯दावन् । स꣡त्रा꣢꣯ । दा꣣वन् । अ꣡प꣢꣯ । वृ꣣धि । अस्म꣡भ्य꣢म् । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः ॥१६२१॥


स्वर रहित मन्त्र

स नो वृषन्नमुं चरुꣳ सत्रादावन्नपा वृधि । अस्मभ्यमप्रतिष्कुतः ॥१६२१॥


स्वर रहित पद पाठ

सः । नः । वृषन् । अमुम् । चरुम् । सत्रादावन् । सत्रा । दावन् । अप । वृधि । अस्मभ्यम् । अप्रतिष्कुतः । अ । प्रतिष्कुतः ॥१६२१॥

सामवेद - मन्त्र संख्या : 1621
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

(सः) તે તું (सत्रादावन्) સર્વ કાંઈ ભોગ વસ્તુ આપનાર પરમાત્મન્ ! (नः) અમારા માટે ઉપાસકોને માટે (वृषन्) અમૃતવર્ષક (अमुं चरुम्) તે અપવર્ગ-મોક્ષરૂપ અમૃત ભરેલ પાત્રને (अपावृधि) ખોલી દે, આશા છે તું એમ કરીશ, કારણ કે તું (अस्मभ्यम्) અમારા માટે ઉપાસકોને માટે (अप्रतिष्कुतः) અસ્ખલિત છે-અવિચલિત છે તથા કોઈ પણ રીતે પ્રતિકાર કરવા યોગ્ય નથી. (૨)
 

इस भाष्य को एडिट करें
Top