Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1624
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

प꣡र्षि꣢ तो꣣कं꣡ तन꣢꣯यं प꣣र्तृ꣢भि꣢ष्ट्व꣡मद꣢꣯ब्धै꣣र꣡प्र꣢युत्वभिः । अ꣢ग्ने꣣ हे꣡डा꣢ꣳसि꣣ दै꣡व्या꣢ युयोधि꣣ नो꣡ऽदे꣢वानि꣣ ह्व꣡रा꣢ꣳसि च ॥१६२४॥

स्वर सहित पद पाठ

प꣡र्षि꣢꣯ । तो꣣क꣢म् । त꣡न꣢꣯यम् । प꣣र्तृ꣡भिः꣢ । त्वम् । अ꣡द꣢꣯ब्धैः । अ । द꣣ब्धैः । अ꣡प्र꣢꣯युत्वभिः । अ । प्र꣣युत्वभिः । अ꣡ग्ने꣢꣯ । हे꣡डा꣢꣯ꣳसि । दै꣢व्या꣢꣯ । यु꣣योधि । नः । अ꣡दे꣢꣯वानि । अ । दे꣣वानि । ह्व꣡रा꣢꣯ꣳसि । च꣣ ॥१६२४॥


स्वर रहित मन्त्र

पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः । अग्ने हेडाꣳसि दैव्या युयोधि नोऽदेवानि ह्वराꣳसि च ॥१६२४॥


स्वर रहित पद पाठ

पर्षि । तोकम् । तनयम् । पर्तृभिः । त्वम् । अदब्धैः । अ । दब्धैः । अप्रयुत्वभिः । अ । प्रयुत्वभिः । अग्ने । हेडाꣳसि । दैव्या । युयोधि । नः । अदेवानि । अ । देवानि । ह्वराꣳसि । च ॥१६२४॥

सामवेद - मन्त्र संख्या : 1624
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (अग्ने) હે જ્ઞાનપ્રકાશ સ્વરૂપ પરમાત્મન્ ! તું (अदब्धैः अप्रत्युत्वभिः) ન દબાનાર-અબાધિત પૃથક્ ન થનાર-સદા સાથે રહેનાર, (पर्तृभिः) પાલન કરવાવાળા ગુણોથી (तोकं तनयं पर्षि) તોકં =પુત્ર, તનય = પૌત્ર રૂપ ઉપાસકોનું તું પાલન, રક્ષણ કરે છે; તથા (दैव्या हेडांसि) દેવો-વાયુ, સૂર્ય આદિથી થયેલ આધિદૈવિક કોપો-દુઃખોને (च) અને (अदेवानि ह्वरांसि) આધિભૌતિક અને આધ્યાત્મિક કોપો-દુઃખોને પણ (नः युयोधि) અમારાં-અમારાથી અથવા અમારી પાસેથી અલગ કરી દે. (૨)
 

इस भाष्य को एडिट करें
Top