Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1638
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

अ꣡नु꣢ ते꣣ शु꣡ष्मं꣢ तु꣣र꣡य꣢न्तमीयतुः क्षो꣣णी꣢꣫ शिशुं꣣ न꣢ मा꣣त꣡रा꣢ । वि꣡श्वा꣢स्ते꣣ स्पृ꣡धः꣢ श्नथयन्त म꣣न्य꣡वे꣢ वृ꣣त्रं꣡ यदि꣢न्द्र꣣ तू꣡र्व꣢सि ॥१६३८॥

स्वर सहित पद पाठ

अ꣡नु꣢꣯ । ते । शु꣡ष्म꣢꣯म् । तु꣣र꣡य꣢न्तम् । ई꣣यतुः । क्षोणी꣡इति꣢ । शि꣡शु꣢꣯म् । न । मा꣣त꣡रा꣢ । वि꣡श्वाः꣢꣯ । ते꣣ । स्पृ꣡धः꣢꣯ । श्न꣣थयन्त । मन्य꣡वे꣢꣯ । वृ꣣त्र꣢म् । यत् । इ꣣न्द्र । तू꣡र्व꣢꣯सि ॥१६३८॥


स्वर रहित मन्त्र

अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥१६३८॥


स्वर रहित पद पाठ

अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणीइति । शिशुम् । न । मातरा । विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥१६३८॥

सामवेद - मन्त्र संख्या : 1638
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (ते "त्वां" तुरयन्तं शिशुं अनु) હે પરમાત્મન્ ! ગતિ કરતાં તારી બળવાનની પાછળ (क्षोणी) દ્યુલોકથી પૃથિવીલોક સુધી (ईयतुः) ચાલીએ છીએ, (शिशुं न मातरा) જેમ દોડતાં બાળકની પાછળ માતાઓ અથવા માતા-પિતા ચાલે છે-દોડે છે. (इन्द्र)  ઐશ્વર્યવાન પરમાત્મન્ ! (यत् वृत्रं तूर्वसि) જ્યારે તું પાપપાપીનો નાશ કરે છે (ते मन्यवे) તારા મન્ચુરૂપને માટે-[સાત્વિક] ક્રોધરૂપને માટે (विश्वाः स्पृधः श्रथयन्त) ઉપાસકમાં રહેલ સમસ્ત સંઘર્ષ કરનારી વાસનાઓ સ્વયં નાશ પામે છે-મરી જાય છે. (૨)
 

इस भाष्य को एडिट करें
Top