Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1655
ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

स꣡रू꣢प वृष꣣न्ना꣡ ग꣢ही꣣मौ꣢ भ꣣द्रौ꣡ धुर्या꣢꣯व꣣भि꣢ । ता꣢वि꣣मा꣡ उप꣢꣯ सर्पतः ॥१६५५

स्वर सहित पद पाठ

स꣡रू꣢꣯प । स । रू꣢प । वृषन् । आ꣢ । ग꣣हि । इ꣢मौ । भ꣣द्रौ꣢ । धु꣡र्यौ꣢꣯ । अ꣣भि꣢ । तौ । इ꣣मौ꣢ । उ꣡प꣢꣯ । स꣣र्पतः ॥१६५५॥


स्वर रहित मन्त्र

सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि । ताविमा उप सर्पतः ॥१६५५


स्वर रहित पद पाठ

सरूप । स । रूप । वृषन् । आ । गहि । इमौ । भद्रौ । धुर्यौ । अभि । तौ । इमौ । उप । सर्पतः ॥१६५५॥

सामवेद - मन्त्र संख्या : 1655
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सरूप वृषन्) પ્રકાશવાન અને સુખવર્ષક પરમાત્મન્ ! (आगहि) મારી-ઉપાસકની તરફ આવ (इमौ) એ તું અગ્નિરૂપ અને ઇન્દ્રરૂપ (भद्रौ) કલ્યાણકારી (धूर्यौ) સંસારની ધુરાને સંભાળનાર (तौ) તે બન્ને રૂપોવાળા (अभि उपसर्पतः) ઉપાસકને લક્ષ્ય કરીને ઉપગત બને છે-પાસે આવે છે. (૨)
 

इस भाष्य को एडिट करें
Top