Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1661
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

वि꣣व्य꣡क्थ꣢ महि꣣ना꣡ वृ꣢षन्भ꣣क्ष꣡ꣳ सोम꣢꣯स्य जागृवे । य꣡ इ꣢न्द्र ज꣣ठ꣡रे꣢षु ते ॥१६६१॥

स्वर सहित पद पाठ

वि꣣व्य꣡क्थ꣢ । म꣣हिना꣢ । वृ꣣षन् । भक्ष꣢म् । सो꣡म꣢꣯स्य । जा꣣गृवे । यः꣢ । इ꣣न्द्र । जठ꣡रे꣢षु । ते꣣ ॥१६६१॥


स्वर रहित मन्त्र

विव्यक्थ महिना वृषन्भक्षꣳ सोमस्य जागृवे । य इन्द्र जठरेषु ते ॥१६६१॥


स्वर रहित पद पाठ

विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे । यः । इन्द्र । जठरेषु । ते ॥१६६१॥

सामवेद - मन्त्र संख्या : 1661
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (वृषन् जागृवे इन्द्र) હે સુખવર્ષક જીવોને કર્મફળ પ્રદાનમાં ન્યાય કરવામાં નિરંતર જાગરુક સાવધાન ઐશ્વર્યવાન પરમાત્મન્ ! તું (महिना) પોતાની મહાન કૃપાથી (सोमस्य भक्षं विव्यक्थ) ઉપાસકના દ્વારા સમર્થિત ઉપાસનારસનાં ખાન-પાનને માટે બનાવે છે. પોતાનો સમાગમ આનંદ પ્રદાન કરવા માટે (यः ते जठरेषु) જે ઉપાસનારસ તારા મધ્યમાં કૃપા પ્રસાદ બનીને બેસી જાય છે. (૨)
 

इस भाष्य को एडिट करें
Top