Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1664
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

स꣡ नो꣢ म꣣हा꣡ꣳ अ꣢निमा꣣नो꣢ धू꣣म꣡के꣢तुः पुरुश्च꣣न्द्रः꣢ । धि꣣ये꣡ वाजा꣢꣯य हिन्वतु ॥१६६४॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । महा꣢न् । अ꣣निमानः꣢ । अ꣣ । निमानः꣢ । धू꣣म꣡के꣢तुः । धू꣣म꣢ । के꣣तुः । पु꣣रुश्चन्द्रः । पु꣣रु । चन्द्रः꣢ । धि꣣ये꣢ । वा꣡जा꣢꣯य । हि꣡न्वतु ॥१६६४॥


स्वर रहित मन्त्र

स नो महाꣳ अनिमानो धूमकेतुः पुरुश्चन्द्रः । धिये वाजाय हिन्वतु ॥१६६४॥


स्वर रहित पद पाठ

सः । नः । महान् । अनिमानः । अ । निमानः । धूमकेतुः । धूम । केतुः । पुरुश्चन्द्रः । पुरु । चन्द्रः । धिये । वाजाय । हिन्वतु ॥१६६४॥

सामवेद - मन्त्र संख्या : 1664
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (सः) તે પરમાત્મા (महान् अनिमानः) મહાન છે અને ગુણોથી પામી ન શકાય એવા અનંત ગુણ બળ ક્રિયાવાન છે. (धूमकेतुः) પાપ-પાપીને કંપાવનાર પ્રજ્ઞાનવાન (पुरश्चन्द्रः) બહુજ આહ્લાદક (नः धिये वाजाय हिन्वतु) અમને બુદ્ધિ તથા બળને માટે પ્રાપ્ત થાય. (૨)
 

इस भाष्य को एडिट करें
Top