Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1669
ऋषिः - मेधातिथिः काण्वः
देवता - विष्णुः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
इ꣣दं꣢꣫ विष्णु꣣र्वि꣡ च꣢क्रमे त्रे꣣धा꣡ नि द꣢꣯धे प꣣द꣢म् । स꣡मू꣢ढमस्य पाꣳसु꣣ले꣢ ॥१६६९॥
स्वर सहित पद पाठइ꣣द꣢म् । वि꣡ष्णुः꣢꣯ । वि । च꣣क्रमे । त्रेधा꣢ । नि । द꣣धे । पद꣢म् । स꣡मू꣢꣯ढम् । सम् । ऊ꣣ढम् । अस्य । पाꣳसुले꣢ ॥१६६९॥
स्वर रहित मन्त्र
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुले ॥१६६९॥
स्वर रहित पद पाठ
इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् । समूढम् । सम् । ऊढम् । अस्य । पाꣳसुले ॥१६६९॥
सामवेद - मन्त्र संख्या : 1669
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (विष्णुः) ત્રણેય લોકોમાં વ્યાપક અને ત્રણેય લોકોની બહાર પણ વ્યાપક ઇન્દ્ર પરમાત્માએ (इदं विचक्रमे) આ સમસ્ત જગતને સ્વાધીન કરેલ છે (त्रेधा पदं निदधे) ત્રણેય સ્થાનોમાં દ્યુલોક, અન્તરિક્ષ અને પૃથિવી લોકમાં પોતાનું શક્તિસ્વરૂપ રાખે છે. (अस्य पांसुले (रे) समूढम्) તેનું સ્વરૂપ એકદેશી ન હોવાથી ધૂળના ઢગલામાં પાડેલા પગની સમાન પગલાં દેખાતા નથી, તેને તો યોગી ઉપાસકજન જ તેના અંદર રહેલા સ્વરૂપને પોતાના આત્મામાં નિહાળે છે - દેખે છે. (૯)