Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1676
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

इ꣣मे꣡ हि ते꣢꣯ ब्रह्म꣣कृ꣡तः꣢ सु꣣ते꣢꣫ सचा꣣ म꣢धौ꣣ न꣢꣫ मक्ष आ꣡स꣢ते । इ꣢न्द्रे꣣ का꣡मं꣢ जरि꣣ता꣡रो꣢ वसू꣣य꣢वो꣣ र꣢थे꣣ न꣢꣫ पाद꣣मा꣡ द꣢धुः ॥१६७६॥

स्वर सहित पद पाठ

इ꣣मे꣢ । हि । ते꣣ । ब्रह्मकृ꣡तः꣢ । ब्र꣣ह्म । कृ꣡तः꣢꣯ । सु꣣ते꣢ । स꣡चा꣢꣯ । म꣡धौ꣢꣯ । न । म꣡क्षः꣢꣯ । आ꣡स꣢꣯ते । इ꣡न्द्रे꣢꣯ । का꣡म꣢꣯म् । ज꣣रिता꣡रः꣢ । व꣣सूय꣡वः꣢ । र꣡थे꣢꣯ । न । पा꣡द꣢꣯म् । आ । द꣣धुः ॥१६७६॥


स्वर रहित मन्त्र

इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते । इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥१६७६॥


स्वर रहित पद पाठ

इमे । हि । ते । ब्रह्मकृतः । ब्रह्म । कृतः । सुते । सचा । मधौ । न । मक्षः । आसते । इन्द्रे । कामम् । जरितारः । वसूयवः । रथे । न । पादम् । आ । दधुः ॥१६७६॥

सामवेद - मन्त्र संख्या : 1676
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (ते हि) હે પરમાત્મન્ ! તારા જ (इमे ब्रह्मकृतः) એ સ્તુતિકર્તા (सुते) તારા ઉપાસિતના આશ્રયે (सचा आसते)  સમવેત બનીને બેસે છે (मधौ न मक्षः) જેમ મધનાં આશ્રયે-મધ પર માખી બેસે છે તેમ. (वसूयवः जरितारः) પોતાના વાસયોગ્ય આશ્રય-મોક્ષની કામના કરનારા સ્તુતિકર્તા જનો (इन्द्रे कामम् आदधुः) તારી-ઐશ્વર્યવાન પરમાત્માની અંદર પોતાની શ્રેષ્ઠ ઇચ્છાઓને રાખી દે છે; થે (रथे न पादम्) જેમ રથ-વાહન-ગાડીમાં પગને મૂકી દે છે. રાખી દે છે તેમ. (૨)
 

इस भाष्य को एडिट करें
Top