Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1713
ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

स꣡ नो꣢ मित्रमह꣣स्त्व꣡मग्ने꣢꣯ शु꣣क्रे꣡ण꣢ शो꣣चि꣡षा꣢ । दे꣣वै꣡रा स꣢꣯त्सि ब꣣र्हि꣡षि꣢ ॥१७१३॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । मित्रमहः । मित्र । महः । त्व꣢म् । अ꣡ग्ने꣢꣯ । शु꣣क्रे꣡ण꣢ । शो꣣चि꣡षा꣢ । दे꣣वैः꣢ । आ । स꣣त्सि । बर्हि꣡षि꣢ ॥१७१३॥


स्वर रहित मन्त्र

स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा । देवैरा सत्सि बर्हिषि ॥१७१३॥


स्वर रहित पद पाठ

सः । नः । मित्रमहः । मित्र । महः । त्वम् । अग्ने । शुक्रेण । शोचिषा । देवैः । आ । सत्सि । बर्हिषि ॥१७१३॥

सामवेद - मन्त्र संख्या : 1713
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (सः त्वम्) તે તું (मित्रमहः अग्ने) સ્નેહ કરનારા ઉપાસકોના પ્રશંસનીય સ્તુતિયોગ્ય અગ્રણી પરમાત્મન્ ! (शुक्रेण शोचिषा) નિર્મળ દીપ્તિ-તેજ દ્વારા (देवैः) પોતાના દિવ્યગુણોની સાથે (बर्हिषि) હૃદયાકાશમાં (आ मत्सि) આવ-બેસ. (૩)

इस भाष्य को एडिट करें
Top