Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1743
ऋषिः - अवस्युरात्रेयः
देवता - अश्विनौ
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
9
प्र꣡ति꣢ प्रि꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वसु꣣वा꣡ह꣢नम् । स्तो꣣ता꣡ वा꣢मश्विना꣣वृ꣢षि꣣ स्तो꣡मे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥१७४३॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । प्रि꣣य꣡त꣢मम् । र꣡थ꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣣सुवा꣡ह꣢नम् । व꣣सु । वा꣡ह꣢꣯नम् । स्तो꣣ता꣢ । वा꣣म् । अश्विनौ । ऋ꣡षिः꣢꣯ । स्तो꣡मे꣢꣯भिः । भू꣣षति । प्र꣡ति꣢꣯ । मा꣢꣯ध्वीइ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥१७४३॥
स्वर रहित मन्त्र
प्रति प्रियतमꣳ रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतꣳ हवम् ॥१७४३॥
स्वर रहित पद पाठ
प्रति । प्रियतमम् । रथम् । वृषणम् । वसुवाहनम् । वसु । वाहनम् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम । श्रुतम् । हवम् ॥१७४३॥
सामवेद - मन्त्र संख्या : 1743
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (वाम् अश्विनौ) પરમાત્માના તે બન્ને-જીવનજ્યોતિ અને જીવનરસ આપનાર દયા અને પ્રસાદ વ્યાપન ધર્મો ! (प्रियतमम्) અતિપ્રિય, (वृषणम्) સુખવર્ષક (वसुवाहनम्) મોક્ષૈશ્વર્યનું વહન કરનાર, (रथम्) શરીર રથના (प्रति) પ્રત્યે વિદ્યમાન રહેલ તમે બન્નેને (स्तोता ऋषिः) પ્રશંસિત કરનાર ઋષિ (स्तोमेमिः) પ્રશંસિત વચનોથી (प्रतिभूषति) શ્રેષ્ઠ ગુણયુક્ત કરે છે (माध्वी मम हवं श्रुतम्) હે જીવન મધુના રસનું સંપાદન કરનાર ! મારો પોકાર સાંભળો. (૧૦)
भावार्थ -
ભાવાર્થ : પરમાત્માથી સંબંધિત જીવન જ્યોતિ અને જીવનરસ આપનાર દયા અને પ્રસાદ વ્યાપન ધર્મો ! તમે બન્ને અતિ પ્રિય સુખવર્ષક, મોક્ષૈશ્વર્યનાં વાહન શરીરરથના પ્રત્યે વહન કરનારાઓની ઉપાસક વિદ્વાન પ્રશંસા કરે છે. તમે મારા ભાવનો સ્વીકાર કરો. (૧૦)