Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1753
ऋषिः - अत्रिर्भौमः देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
9

न꣡ स꣢ꣳस्कृ꣣तं꣡ प्र मि꣢꣯मीतो꣣ ग꣢मि꣣ष्ठा꣡न्ति꣢ नू꣣न꣢म꣣श्वि꣡नोप꣢꣯स्तुते꣣ह꣢ । दि꣡वा꣢भिपि꣣त्वे꣢ऽव꣣सा꣡ग꣢मिष्ठा꣣ प्र꣡त्यव꣢꣯र्त्तिं दा꣣शु꣢षे꣣ श꣡म्भ꣢विष्ठा ॥१७५३॥

स्वर सहित पद पाठ

न । स꣣ꣳस्कृत꣢म् । स꣣म् । कृत꣢म् । प्र । मि꣣मीतः । ग꣡मि꣢꣯ष्ठा । अ꣡न्ति꣢꣯ । नू꣣न꣢म् । अ꣣श्वि꣡ना꣢ । उ꣡प꣢꣯स्तुता । उ꣡प꣢꣯ । स्तु꣣ता । इह । दि꣡वा꣢꣯ । अ꣡भिपित्वे꣢ । अ꣢भि । पित्वे꣢ । अ꣡व꣢꣯सा । आ꣡ग꣢꣯मिष्ठा । आ । ग꣣मिष्ठा । प्र꣡ति꣢꣯ । अ꣡व꣢꣯र्तिम् । दा꣣शु꣡षे꣢ । श꣡म्भ꣢꣯विष्ठा । शम् । भ꣣विष्ठा ॥१७५३॥


स्वर रहित मन्त्र

न सꣳस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥१७५३॥


स्वर रहित पद पाठ

न । सꣳस्कृतम् । सम् । कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपस्तुता । उप । स्तुता । इह । दिवा । अभिपित्वे । अभि । पित्वे । अवसा । आगमिष्ठा । आ । गमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्भविष्ठा । शम् । भविष्ठा ॥१७५३॥

सामवेद - मन्त्र संख्या : 1753
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (उपस्तुता अश्विना) નિકટથી સ્તુતિ કરેલ જ્યોતિ સ્વરૂપ અને આનંદરસરૂપ પરમાત્મા (संस्कृतं न प्रमिमीतः) સંપન્ન અધ્યાત્મયજ્ઞને હિંસિત કરતો નથી પણ વધારે-રક્ષિત કરે છે (इह) અધ્યાત્મયજ્ઞમાં (अन्ति नूनं गमिष्ठा) સમીપ-આન્તરિક ભાવથી નિશ્ચય પ્રાપ્ત થનાર છે. (दिवा अभिपित्वे) દિવસ નીકળતાં જ પ્રાપ્ત-બન્ને પ્રાપ્ત પ્રાતઃકાલ અને સાયંકાલમાં (अवसा) રક્ષણ સાધનથી (आगमिष्ठा) સમગ્રરૂપથી પ્રાપ્ત થનાર છે. (अवति प्रति) વૃત્તિ રહિત ચિત્તને લક્ષ્ય કરીને (दाशुषे) સમર્પિત કરનારા ઉપાસકોને માટે (शम् भविष्ठा) કલ્યાણકારી થનાર છે. (૨)
 

इस भाष्य को एडिट करें
Top