Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1760
ऋषिः - दीर्घतमा औचथ्यः
देवता - अश्विनौ
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
9
अ꣣र्वा꣡ङ्त्रि꣢च꣣क्रो꣡ म꣢धु꣣वा꣡ह꣢नो꣣ र꣡थो꣢ जी꣣रा꣡श्वो꣢ अ꣣श्वि꣡नो꣢र्यातु꣣ सु꣡ष्टु꣢तः । त्रि꣣वन्धुरो꣢ म꣣घ꣡वा꣢ वि꣣श्व꣡सौ꣢भगः꣣ शं꣢ न꣣ आ꣡ व꣢क्षद्द्वि꣣प꣢दे꣣ च꣡तु꣢ष्पदे ॥१७६०॥
स्वर सहित पद पाठअ꣣र्वा꣢ङ् । त्रि꣣चक्रः꣢ । त्रि꣣ । चक्रः꣢ । म꣣धुवा꣡ह꣢नः । म꣣धु । वा꣡ह꣢꣯नः । र꣡थः꣢꣯ । जी꣣रा꣡श्वः꣢ । जी꣣र꣢ । अ꣣श्वः । अश्वि꣡नोः꣢ । या꣣तु । सु꣡ष्टु꣢꣯तः । सु । स्तु꣣तः । त्रिवन्धुरः꣢ । त्रि꣣ । वन्धुरः꣢ । म꣣घ꣡वा꣢ । वि꣣श्व꣡सौ꣢भगः । वि꣣श्व꣡ । सौ꣣भगः । श꣢म् । नः꣣ । आ꣢ । व꣣क्षत् । द्विप꣡दे꣢ । द्वि꣣ । प꣡दे꣢꣯ । च꣡तु꣢꣯ष्पदे । च꣡तुः꣢꣯ । प꣣दे ॥१७६०॥
स्वर रहित मन्त्र
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥१७६०॥
स्वर रहित पद पाठ
अर्वाङ् । त्रिचक्रः । त्रि । चक्रः । मधुवाहनः । मधु । वाहनः । रथः । जीराश्वः । जीर । अश्वः । अश्विनोः । यातु । सुष्टुतः । सु । स्तुतः । त्रिवन्धुरः । त्रि । वन्धुरः । मघवा । विश्वसौभगः । विश्व । सौभगः । शम् । नः । आ । वक्षत् । द्विपदे । द्वि । पदे । चतुष्पदे । चतुः । पदे ॥१७६०॥
सामवेद - मन्त्र संख्या : 1760
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (अश्विनोः) જ્યોતિસ્વરૂપ અને આનંદરસરૂપ પરમાત્માના (मधुवाहनः) આત્માને વહન કરનાર, (त्रिचक्रः) ત્રણ તૃપ્તિઓ વાળા-કર્મેન્દ્રિયો, જ્ઞાનેન્દ્રિયો અને મનને તૃપ્તિ કરનાર, (जीराश्वः) ક્ષીપ્ર-શીઘ્ર વ્યાપન શક્તિવાળા, (रथः) ૨મણીય સ્વરૂપ (सुष्टुतः) સમ્યક્ પ્રશંસનીય, (अर्वाङ्यातु) અમારી તરફ ગતિ કરેઅમને પ્રાપ્ત થાય. (त्रिबन्धुरः) ત્રણ બંધનવાળા સ્તુતિ, પ્રાર્થના અને ઉપાસના છે બાંધનારા જેના એવા (मघवा) ઐશ્વર્યવાન (विश्वसौभगः) સમસ્ત સૌભાગ્ય જેમાં છે જેનાથી પ્રાપ્ત થાય છે એવા (नः) અમારે માટે (शम् आवक्षत्) કલ્યાણનું વહન કરે-પ્રાપ્ત કરાવે (द्विपदे चतुष्पदे) બે પગા અને ચોપગાને માટે પણ [પ્રાપ્ત કરાવે.] (૩)