Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1766
ऋषिः - नृमेध आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

स꣡प्तिं꣢ मृजन्ति वे꣣ध꣡सो꣢ गृ꣣ण꣡न्तः꣢ का꣣र꣡वो꣢ गि꣣रा꣢ । ज्यो꣡ति꣢र्जज्ञा꣣न꣢मु꣣꣬क्थ्य꣢꣯म् ॥१७६६॥

स्वर सहित पद पाठ

स꣡प्ति꣢꣯म् । मृ꣣जन्ति । वेध꣡सः꣢ । गृ꣣ण꣡न्तः꣢ । का꣣र꣡वः꣢ । गि꣣रा꣢ । ज्यो꣡तिः꣢꣯ । ज꣣ज्ञान꣢म् । उ꣣क्थ्य꣢म् ॥१७६६॥


स्वर रहित मन्त्र

सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । ज्योतिर्जज्ञानमुक्थ्यम् ॥१७६६॥


स्वर रहित पद पाठ

सप्तिम् । मृजन्ति । वेधसः । गृणन्तः । कारवः । गिरा । ज्योतिः । जज्ञानम् । उक्थ्यम् ॥१७६६॥

सामवेद - मन्त्र संख्या : 1766
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (वेधसः) મેધાવી (गृणन्तः) ગુણગાન કરતાં (कारवः) સ્તુતિકર્તા જન (सप्तिम्) અર્ચનીય (उक्थ्यम्) પ્રશંસનીય, (ज्योतिः) જ્યોતિસ્વરૂપ (जज्ञानम्) પ્રસિદ્ધ-સાક્ષાત્ થનાર પરમાત્માને (गिरा मृजन्ति) સ્તુતિ દ્વારા પ્રાપ્ત કરે છે. (૨)
 

इस भाष्य को एडिट करें
Top