Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 177
ऋषिः - दध्यङ्ङाथर्वणः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
दो꣣षो꣡ आगा꣢꣯द्बृ꣣ह꣡द्गा꣢य꣣ द्यु꣡म꣢द्गामन्नाथर्वण । स्तु꣣हि꣢ दे꣣व꣡ꣳ स꣢वि꣣ता꣡र꣢म् ॥१७७॥
स्वर सहित पद पाठदो꣣षा꣢ । उ꣣ । आ꣣ । अ꣣गात् । बृह꣢त् । गा꣣य । द्यु꣡म꣢꣯द्गामन् । द्यु꣡म꣢꣯त् । गा꣣मन् । आथर्वण । स्तुहि꣢ । दे꣣वम् । स꣣वि꣡ता꣢रम् ॥१७७॥
स्वर रहित मन्त्र
दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण । स्तुहि देवꣳ सवितारम् ॥१७७॥
स्वर रहित पद पाठ
दोषा । उ । आ । अगात् । बृहत् । गाय । द्युमद्गामन् । द्युमत् । गामन् । आथर्वण । स्तुहि । देवम् । सवितारम् ॥१७७॥
सामवेद - मन्त्र संख्या : 177
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
पदार्थ -
પદાર્થ : (द्युमद्गामन्) હે પ્રકાશમાન પરમાત્માને પ્રાપ્ત કરનાર જ્ઞાની ઉપાસક ! (आथर्वण) અત્યંત સ્થિર મનવાળા (बृहद्गाय) બહુ જ ગુણગાયક મુમુક્ષુજન ! (दोषा उ आगात्) અરે રાત્રિનું આગમન થઈ રહ્યું છે - આવનારી છે, માટે તેના પહેલાં (सवितारं देवं स्तुहि) ઉત્પાદક, પ્રેરક અને સુખ ઐશ્વર્યપ્રદ પરમાત્માની સ્તુતિ કર. (૩)
भावार्थ -
ભાવાર્થ : પ્રકાશમાન પરમાત્માને પ્રાપ્ત કરનાર, સ્થિર મનયુક્ત, ગુણગાયક મુમુક્ષુજન ! રાત્રિમાં, સાંજના સમયે તથા જીવનની નિશા = રાત્રિની પહેલાં જ યુવાવસ્થામાં ઉત્પાદક, પ્રેરક, વિવિધ ભોગ અને આનંદના દાતા પરમાત્માની સ્તુતિ નિરંતર કર્યા કર. (૩)
इस भाष्य को एडिट करें