Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1804
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

रे꣣वा꣢꣫ꣳ इद्रे꣣व꣡त꣢ स्तो꣣ता꣡ स्यात् त्वाव꣢꣯तो म꣣घो꣡नः꣢ । प्रे꣡दु꣢ हरिवः सु꣣त꣡स्य꣢ ॥१८०४॥

स्वर सहित पद पाठ

रे꣣वा꣢न् । इत् । रे꣣व꣡तः꣢ । स्तो꣣ता꣢ । स्यात् । त्वा꣡व꣢꣯तः । म꣣घो꣢नः꣢ । प्र । इत् । उ꣣ । हरिवः । सुत꣡स्य꣢ ॥१८०४॥


स्वर रहित मन्त्र

रेवाꣳ इद्रेवत स्तोता स्यात् त्वावतो मघोनः । प्रेदु हरिवः सुतस्य ॥१८०४॥


स्वर रहित पद पाठ

रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वावतः । मघोनः । प्र । इत् । उ । हरिवः । सुतस्य ॥१८०४॥

सामवेद - मन्त्र संख्या : 1804
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

પદાર્થ : (हरिवः) હે દુ:ખનાશક, સુખદાતા પરમાત્મન્ ! (देवतः स्तोता रेवान् इत् स्यात्) ધનવાનનો સ્તોતા-પ્રશંસક પણ ધનવાન બની જાય છે, તો પછી (त्वावतः सुतस्य मघोनः) તારા જેવા ઐશ્વર્યવાન પરમાત્માનો સાક્ષાત્ કરેલ સ્તોતા (प्र इत्) પ્રકૃષ્ટ ધનવાન-મોક્ષ ઐશ્વર્યવાન અવશ્ય બની જાય તેમાં નવાઈ શી ? (૧)
 

इस भाष्य को एडिट करें
Top