Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1821
ऋषिः - अग्निः पावकः
देवता - अग्निः
छन्दः - उपरिष्टाज्ज्योतिस्त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
ऋ꣣ता꣡वा꣢नं महि꣣षं꣢ वि꣣श्व꣡द꣢र्शतम꣣ग्नि꣢ꣳ सु꣣म्ना꣡य꣢ दधिरे पु꣣रो꣡ जनाः꣢꣯ । श्रु꣡त्क꣢र्णꣳ स꣣प्र꣡थ꣢स्तमं त्वा गि꣣रा꣢꣫ दैव्यं꣣ मा꣡नु꣢षा यु꣣गा꣢ ॥१८२१॥
स्वर सहित पद पाठऋ꣣ता꣡वा꣢नम् । म꣣हिष꣢म् । वि꣣श्व꣡द꣢र्शतम् । वि꣣श्व꣢ । द꣣र्शतम् । अग्नि꣢म् । सु꣣म्ना꣡य꣢ । द꣣धिरे । पुरः꣢ । ज꣡नाः꣢꣯ । श्रु꣡त्क꣢꣯र्णम् । श्रुत् । क꣣र्णम् । सप्र꣡थ꣢स्तम् । स꣣ । प्र꣡थ꣢꣯स्तमम् । त्वा꣣ । गिरा꣢ । दै꣡व्य꣢꣯म् । मा꣡नु꣢꣯षा । यु꣣गा꣢ ॥१८२१॥
स्वर रहित मन्त्र
ऋतावानं महिषं विश्वदर्शतमग्निꣳ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१८२१॥
स्वर रहित पद पाठ
ऋतावानम् । महिषम् । विश्वदर्शतम् । विश्व । दर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । श्रुत्कर्णम् । श्रुत् । कर्णम् । सप्रथस्तम् । स । प्रथस्तमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा ॥१८२१॥
सामवेद - मन्त्र संख्या : 1821
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 6
Acknowledgment
पदार्थ -
પદાર્થ : (जनाः) ઉપાસકજનો (ऋतावानम्) યથાર્થ જ્ઞાન અર્થાત્ વેદવાળા, (महिषम्) મહાન, અનન્ત, (विश्वदर्षतम्) સર્વના દર્શનીય, (त्वा अग्निम्) તુજ અગ્રણી પરમાત્માને (पुरः दधिरे) પૂર્વથી-આરંભથી-સૃષ્ટિથી ધારણ કરે છે. (मानुष युगा) મનુષ્ય સંબંધી યુગલ-સ્ત્રી-પુરુષ સર્વે (श्रुतकर्णम्) જેના સાંભળી ચૂકેલા બની ગયા છે-અન્ય શ્રવણની જરૂરત રહેતી નથી-કાન શ્રવણથી તૃપ્ત બની જાય છે. (सप्रथस्तमम्) સપૃથુ-અત્યંત વિસ્તારવાળા સાવધાન (दैव्यम्) દેવો-મુમુક્ષુઓના ઇષ્ટ અગ્રણી પરમાત્માને (गिरा) સ્તુતિ દ્વારા ધારણ કરે છે. (૬)