Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1829
ऋषिः - मृगः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

यु꣣ञ्जे꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दीं꣣ गा꣡ये꣢ स꣣ह꣡स्र꣢वर्तनि । गा꣣यत्रं꣡ त्रैष्टु꣢꣯भं꣣ ज꣡ग꣢त् ॥१८२९

स्वर सहित पद पाठ

यु꣣ञ्जे꣢ । वा꣡च꣢꣯म् । श꣣त꣡प꣢दीम् । श꣣त꣢ । प꣣दीम् । गा꣡ये꣢꣯ । स꣣ह꣡स्र꣢वर्तनि । स꣣ह꣡स्र꣢ । व꣣र्तनि । गायत्र꣡म् । त्रै꣡ष्टु꣢꣯भम् । त्रै । स्तु꣣भम् । ज꣡ग꣢꣯त् ॥१८२९॥


स्वर रहित मन्त्र

युञ्जे वाचꣳ शतपदीं गाये सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगत् ॥१८२९


स्वर रहित पद पाठ

युञ्जे । वाचम् । शतपदीम् । शत । पदीम् । गाये । सहस्रवर्तनि । सहस्र । वर्तनि । गायत्रम् । त्रैष्टुभम् । त्रै । स्तुभम् । जगत् ॥१८२९॥

सामवेद - मन्त्र संख्या : 1829
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 6; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (शतपदी वाचं युञ्जे) બહુજ પ્રાપ્તવ્ય ફળવાળી સ્તુતિવાણીને હું પ્રયુક્ત કરું છું. (सहस्रवर्तनि गायत्रं त्रैष्टुभं जगत् गाये) બહુજ જ્ઞાનમાર્ગવાળા ગાયત્રી સંબંધી, ત્રિષ્ટુભ સંબંધી અને જગતી સંબંધી સ્તોત્ર અથવા સામનું પરમાત્માને માટે ગાન કરું છું. (૨)
 

इस भाष्य को एडिट करें
Top