Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1842
य꣢द꣣दो꣡ वा꣢त ते गृ꣣हे꣢३꣱ऽमृ꣢तं꣣ नि꣡हि꣢तं꣣ गु꣡हा꣢ । त꣡स्य꣢ नो देहि जी꣣व꣡से꣢ ॥१८४२॥
स्वर सहित पद पाठय꣢त् । अ꣣दः꣢ । वा꣣त । ते । गृहे꣢ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । नि꣡हि꣢꣯तम् । नि । हि꣣तम् । गु꣡हा꣢꣯ । त꣡स्य꣢꣯ । नः꣣ । धेहि । जीव꣡से꣢ ॥१८४२॥
स्वर रहित मन्त्र
यददो वात ते गृहे३ऽमृतं निहितं गुहा । तस्य नो देहि जीवसे ॥१८४२॥
स्वर रहित पद पाठ
यत् । अदः । वात । ते । गृहे । अमृतम् । अ । मृतम् । निहितम् । नि । हितम् । गुहा । तस्य । नः । धेहि । जीवसे ॥१८४२॥
सामवेद - मन्त्र संख्या : 1842
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
પદાર્થ : (वात) વિભુ ગતિમાન પરમાત્મન્ ! (ते गृहे) તારા ઘરમાં-મોક્ષધામમાં (यत् अदः) જે તે અમુક (अमृतम्) અમૃતાનંદ (गुहा निहितम्) સૂક્ષ્મ અવસ્થામાં છૂપા સ્થાનમાં રાખેલ છે, (तस्य नः जीवसे धेहि) તે અમારા જીવન-દીર્ઘજીવન, અમર જીવનને માટે ધારણ કરાવ. (૩)