Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1858
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
7
उ꣡द्ध꣢र्षय मघव꣣न्ना꣡यु꣢धा꣣न्यु꣡त्सत्व꣢꣯नां माम꣣का꣢नां꣣ म꣡ना꣢ꣳसि । उ꣡द्वृ꣢त्रहन्वा꣣जि꣢नां꣣ वा꣡जि꣢ना꣣न्यु꣡द्रथा꣢꣯नां꣣ ज꣡य꣢तां यन्तु꣣ घो꣡षाः꣢ ॥१८५८॥
स्वर सहित पद पाठउ꣢त् । ह꣣र्षय । मघवन् । आ꣡यु꣢꣯धानि । उत् । स꣡त्व꣢꣯नाम् । मा꣣मका꣡ना꣢म् । म꣡ना꣢꣯ꣳसि । उत् । वृ꣣त्रहन् । वृत्र । हन् । वाजि꣡ना꣢म् । वा꣡जि꣢꣯नानि । उत् । र꣡था꣢꣯नाम् । ज꣡य꣢꣯ताम् । य꣣न्तु । घो꣡षाः꣢꣯ ॥१८५८॥
स्वर रहित मन्त्र
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनाꣳसि । उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥१८५८॥
स्वर रहित पद पाठ
उत् । हर्षय । मघवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनाꣳसि । उत् । वृत्रहन् । वृत्र । हन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥१८५८॥
सामवेद - मन्त्र संख्या : 1858
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (वृत्रः मघवन्) હે પાપનાશક ઐશ્વર્યવાન પરમાત્મન્ ! તું (आयुधानि उद् हर्षय) આયુધ ધારણ કરનારા ચરિત્રોને અમારી અંદર વિકસિત કર. (मामकानां सत्त्वानां मनांसि उद्) મારાથી સંબંધિત જનોના મનોને પણ વિકસિત કર, કલ્યાણ સંકલ્પવાન બનાવ, (वाजिनां वाजिनानि उद्) અમે અમૃત અન્નભોગી ઉપાસકોના વાગ્યેયો-જ્ઞાનોને શ્રેષ્ઠ રૂપ વિકસિત કર-ઉન્નત કર. (जयतां रथानां घोषाः उद्यन्तु) કામાદિ પર વિજય કરનારા; પરમાત્મામાં રમણ કરનારાઓના માનસિક જય અને સંકલ્પ ઉન્નત કરો. (૧)