Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1874
ऋषिः - गोतमो राहूगणः
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
8
भ꣣द्रं꣡ कर्णे꣢꣯भिः शृणुयाम देवा भ꣣द्रं꣡ प꣢श्येमा꣣क्ष꣡भि꣢र्यजत्राः । स्थि꣣रै꣡रङ्गै꣢꣯स्तुष्टु꣣वा꣡ꣳस꣢स्त꣣नू꣢भि꣣꣬र्व्य꣢꣯शेमहि दे꣣व꣡हि꣢तं꣣ य꣡दायुः꣢꣯ ॥१८७४॥
स्वर सहित पद पाठभद्र꣢म् । क꣡र्णे꣢꣯भिः । शृ꣣णुयाम । देवाः । भद्र꣢म् । प꣣श्येम । अक्ष꣡भिः꣢ । अ꣢ । क्ष꣡भिः꣢꣯ । य꣣जत्राः । स्थिरैः꣢ । अ꣡ङ्गैः꣢꣯ । तुष्टु꣣वा꣡ꣳसः꣢ । तु꣣ । स्तुवा꣡ꣳसः꣢ । त꣣नू꣡भिः꣢ । वि । अ꣣शेमहि । देव꣡हि꣢तम् । दे꣣व꣢ । हि꣣तम् । य꣢त् । आ꣡युः꣢꣯ ॥१८७४॥
स्वर रहित मन्त्र
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥१८७४॥
स्वर रहित पद पाठ
भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षभिः । अ । क्षभिः । यजत्राः । स्थिरैः । अङ्गैः । तुष्टुवाꣳसः । तु । स्तुवाꣳसः । तनूभिः । वि । अशेमहि । देवहितम् । देव । हितम् । यत् । आयुः ॥१८७४॥
सामवेद - मन्त्र संख्या : 1874
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 9; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (यजत्राः देवाः) સંગમનીય સર્વદેવ ધર્મવાળા પરમાત્મદેવ (कर्णेभिः भद्रं श्रृणुयाम) અમે કાનો દ્વારા શુભ-કલ્યાણકારી શ્રવણ કરીએ, (अक्षभिः भद्रं पश्येम) આંખો દ્વારા શુભ દર્શન કરીએ, (स्थिरैः अङ्गैः तुष्टुवांसः) દૃઢ-સ્થિર મન, વાણી આદિ સાધનો દ્વારા તારી સ્તુતિ કરતાં (देवहितं तत् आयुः) તુજ દેવ દ્વારા નિર્દેશિત જે આયુ સો વર્ષ અથવા તેથી આગળ-અધિકથી અધિક છે, તેને (तनूभिः व्यशेमहि) શરીરના અંગોથી વિશેષ સેવન કરીએ-પ્રાપ્ત કરીએ. (૨)