Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 195
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
गि꣡र्व꣢णः पा꣣हि꣡ नः꣢ सु꣣तं꣢꣫ मधो꣣र्धा꣡रा꣢भिरज्यसे । इ꣢न्द्र꣣ त्वा꣡दा꣢त꣣मि꣡द्यशः꣢꣯ ॥१९५॥
स्वर सहित पद पाठगि꣡र्व꣢꣯णः । गिः । व꣣नः । पाहि꣢ । नः꣣ । सुत꣢म् । म꣡धोः꣢꣯ । धा꣡रा꣢꣯भिः । अ꣣ज्यसे । इ꣡न्द्र꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । इ꣢त् । य꣡शः꣢꣯ ॥१९५॥
स्वर रहित मन्त्र
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥१९५॥
स्वर रहित पद पाठ
गिर्वणः । गिः । वनः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे । इन्द्र । त्वादातम् । त्वा । दातम् । इत् । यशः ॥१९५॥
सामवेद - मन्त्र संख्या : 195
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
पदार्थ -
પદાર્થ : (गिर्वणः इन्द्र) હે સ્તુતિઓના વનનીય પરમાત્મન્ ! (नः सुतं पाहि) અમારા નિષ્પાદિત ઉપાસનારસને સંભાળ (मधोः धाराभिः अज्यसे) મધુર ઉપાસનારસની ધારાઓથી તરબોળ કરવામાં આવે છે. (त्वादातम् इत् यशः) બસ, તારા દ્વારા સંસ્કૃત પવિત્ર યશ - યશમય જીવન બની જાય. (૨)
भावार्थ -
ભાવાર્થ : હે સ્તુતિઓથી વનનીય - ભજનીય પરમાત્મન્ ! તું અમારા ઉપાસનારસને રાખ, સંભાળ, અપનાવ, તું એ મધુર ઉપાસનારસની ધારાઓથી સ્નિગ્ધ બની રહ્યો છે, આ રીતે કરવાથી તારા દ્વારા શુદ્ધ કરેલ - પવિત્ર કરેલ એ મારું યશમય જીવન બને. (૨)
इस भाष्य को एडिट करें