Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 199
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
6
इ꣡न्द्र꣢ इ꣣षे꣡ द꣢दातु न ऋभु꣣क्ष꣡ण꣢मृ꣣भु꣢ꣳ र꣣यि꣢म् । वा꣣जी꣡ द꣢दातु वा꣣जि꣡न꣢म् ॥१९९॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । इ꣣षे꣢ । द꣣दातु । नः । ऋभुक्ष꣡ण꣢म् । ऋ꣣भु । क्ष꣡ण꣢꣯म् । ऋ꣣भु꣢म् । ऋ꣣ । भु꣢म् । र꣣यि꣢म् । वा꣣जी꣢ । द꣣दातु । वाजि꣡न꣢म् ॥१९९॥
स्वर रहित मन्त्र
इन्द्र इषे ददातु न ऋभुक्षणमृभुꣳ रयिम् । वाजी ददातु वाजिनम् ॥१९९॥
स्वर रहित पद पाठ
इन्द्रः । इषे । ददातु । नः । ऋभुक्षणम् । ऋभु । क्षणम् । ऋभुम् । ऋ । भुम् । रयिम् । वाजी । ददातु । वाजिनम् ॥१९९॥
सामवेद - मन्त्र संख्या : 199
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्रः) ઐશ્વર્યવાન પરમાત્મન્ ! (नः इषे) અમારી કામનાઓને માટે પૂર્ણ કામ થવા માટે (ऋभुक्षणम्) મહાન અથવા મહાન નિવાસરૂપ (ऋभुम्) પોતાના ધામ-મોક્ષ-નિઃશ્રેયસને (रयिम्) ઐશ્વર્ય સાંસારિક અભ્યુદયને (ददातु) આપ (वाजी वाजिनं ददातु) તે સમસ્ત બળોથી યુક્ત પરમાત્મા વાજિન = મોક્ષ સાધક બ્રહ્મચર્યપૂર્ણ સંયમને આપ. (૬)
भावार्थ -
ભાવાર્થ : મનુષ્યનાં બે લક્ષ્ય છે - એક રયિ = ઐશ્વર્ય - અભ્યુદય અને બીજું મોક્ષધામ-નિઃશ્રેયસ છે, એ બન્નેને પરમાત્મા પ્રદાન કરે છે. એ બન્નેના સાધન બ્રહ્મચર્ય, સંયમ, સદાચાર બળ છે, તેને પણ સર્વ બળોના સ્વામી અથવા બળોથી સંપન્ન પરમાત્મા અમને પ્રદાન કરે-કરે છે. (૬)
इस भाष्य को एडिट करें