Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 203
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

न꣡ कि꣢ इन्द्र꣣ त्व꣡दुत्त꣢꣯रं꣣ न꣡ ज्यायो꣢꣯ अस्ति वृत्रहन् । न꣢ क्ये꣣वं꣢꣫ यथा꣣ त्व꣢म् ॥२०३॥

स्वर सहित पद पाठ

न꣢ । कि꣣ । इन्द्र । त्व꣢त् । उ꣡त्त꣢꣯रम् । न । ज्या꣡यः꣢꣯ । अ꣣स्ति । वृत्रहन् । वृत्र । हन् । न꣢ । कि꣣ । एव꣢म् । य꣡था꣢꣯ । त्वम् ॥२०३॥


स्वर रहित मन्त्र

न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । न क्येवं यथा त्वम् ॥२०३॥


स्वर रहित पद पाठ

न । कि । इन्द्र । त्वत् । उत्तरम् । न । ज्यायः । अस्ति । वृत्रहन् । वृत्र । हन् । न । कि । एवम् । यथा । त्वम् ॥२०३॥

सामवेद - मन्त्र संख्या : 203
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment

पदार्थ -

પદાર્થ : (वृत्रहन् इन्द्र) હે પાપનાશક અને અંધકારના આવરકના નાશક પરમાત્મન્ ! (त्वत्) તારાથી (उत्तरं न किः) તું સૂક્ષ્મ જ નહિ પરન્તુ સૂક્ષ્મથી પણ સૂક્ષ્મતમ છે, (न्यायः न अस्ति) મહાન જ નહિ પરન્તુ મહાનથી મહાનતમ્ છે, (यथा त्वं न किः एवम्) જેટલો તું છે એટલો જ નહિ પરન્તુ તારા સમાન બીજો કોઈ નથી. અર્થાત્ સર્વોત્કૃષ્ટ છે. (૧૦)

 

भावार्थ -

ભાવાર્થ : પરમાત્મા તું સૂક્ષ્મથી સૂક્ષ્મ છે, માટે તો આત્મામાં રહીને ત્યાનાં પાપનો નાશ કરે છે, તું આકાશથી પાર મહાન છો તેથી અંધકારનો નાશક છો, તો પછી તારા સમાન કોણ હોઈ શકે છે. (૧૦)

इस भाष्य को एडिट करें
Top