Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 206
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
4
सु꣣नीथो꣢ घा꣣ स꣢꣫ मर्त्यो꣣ यं꣢ म꣣रु꣢तो꣣ य꣡म꣢र्य꣣मा꣢ । मि꣣त्रा꣢꣫स्पान्त्य꣣द्रु꣡हः꣢ ॥२०६॥
स्वर सहित पद पाठसु꣣नीथः꣢ । सु꣣ । नीथः꣢ । घ꣣ । सः꣢ । म꣡र्त्यः꣢꣯ । यम् । म꣣रु꣡तः꣢ । यम् । अ꣣र्यमा꣢ । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । पा꣡न्ति꣢꣯ । अ꣣द्रु꣡हः । अ꣣ । द्रु꣡हः꣢꣯ ॥२०६॥
स्वर रहित मन्त्र
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । मित्रास्पान्त्यद्रुहः ॥२०६॥
स्वर रहित पद पाठ
सुनीथः । सु । नीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा । मित्राः । मि । त्राः । पान्ति । अद्रुहः । अ । द्रुहः ॥२०६॥
सामवेद - मन्त्र संख्या : 206
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (सः मर्त्यः घा सुनीथः) તે મનુષ્ય અવશ્ય પ્રશસ્ય-સુમાર્ગવાળો-શ્રેષ્ઠ સંસાર યાત્રી છે (यं मरुतः) જેને મરુતો પાપભાવનાઓને મારી નાખનાર ગુણોથી યુક્ત ઇન્દ્ર-ઐશ્વર્યવાન પરમાત્મા(यम् अर्यमा) જેની આનંદપ્રદ પરમાત્મા અને (मित्रः) સ્નેહી સાથી પરમાત્મા (अद्रुहः पान्ति) દ્રોહભાવ રહિત હિતચિંતક રૂપોમાં વિદ્યમાન પરમાત્મા રક્ષા કરે છે. (૩)
भावार्थ -
ભાવાર્થ : તે મનુષ્ય પ્રશંસનીય, સુમાર્ગગામી, ભાગ્યશીલ છે, જેને ઉપાસનાથી પાપભાવનાનાશક, ઐશ્વર્યવાન, આનંદપ્રદ પરમાત્મા સ્નેહી પરમાત્મા દ્વારા અપનાવી લીધેલ છે. (૩)
इस भाष्य को एडिट करें