Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 215
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
7
अ꣡त꣢श्चिदिन्द्र न꣣ उ꣡पा या꣢꣯हि श꣣त꣡वा꣢जया । इ꣣षा꣢ स꣣ह꣡स्र꣢वाजया ॥२१५॥
स्वर सहित पद पाठअ꣡तः꣢꣯ । चि꣣त् । इन्द्र । नः । उ꣡प꣢꣯ । आ । या꣣हि । शत꣡वा꣢जया । श꣣त꣢ । वा꣣जया । इषा꣢ । स꣣ह꣡स्र꣢वाजया । स꣣ह꣡स्र꣢ । वा꣣जया । ॥२१५॥
स्वर रहित मन्त्र
अतश्चिदिन्द्र न उपा याहि शतवाजया । इषा सहस्रवाजया ॥२१५॥
स्वर रहित पद पाठ
अतः । चित् । इन्द्र । नः । उप । आ । याहि । शतवाजया । शत । वाजया । इषा । सहस्रवाजया । सहस्र । वाजया । ॥२१५॥
सामवेद - मन्त्र संख्या : 215
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
पदार्थ -
પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! તું (अतः चित्) એ અમારા આર્દ્ર ઉપાસનારસોથી અમારા પર કૃપાળુ બનીને (शतवाजया सहस्रवाजया) સેંકડો ગુણિત અમૃતાન્ન ભોગવાળી અને હજારો ગુણિત અમૃતાન્ત ભોગવાળી, (इषा) પોતાની ગતિ-પ્રવૃત્તિ ક્રિયાથી (नः उपायाहि) અમારી પાસે આવ-પ્રાપ્ત થા. (૨)
भावार्थ -
ભાવાર્થ : પરમાત્મન્ ! તું એ આર્દ્ર ઉપાસનારસોથી સેંકડો ગુણી અમૃત ભોગવાળી અને હજારોગુણી ભોગ વાળી તારી પ્રશસ્ત ગતિથી અમારી પાસે આવ-આવે છે. તારા પ્રત્યે અમારો ઉપાસનારસ નિષ્ફળ નથી જતો, પરન્તુ સેકડોગુણી અને હજારોગુણી ફળ આપનારો બની જાય છે. (૨)
इस भाष्य को एडिट करें