Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 220
ऋषिः - विश्वामित्रो गाथिनो जमदग्निर्वा देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
11

आ꣡ नो꣢ मित्रावरुणा घृ꣣तै꣡र्गव्यू꣢꣯तिमुक्षतम् । म꣢ध्वा꣣ र꣡जा꣢ꣳसि सुक्रतू ॥२२०॥

स्वर सहित पद पाठ

आ꣢ । नः꣣ । मित्रा । मि । त्रा । वरुणा । घृतैः꣢ । ग꣡व्यू꣢꣯तिम् । गो । यू꣣तिम् । उक्षतम् । म꣡ध्वा꣢꣯ । र꣡जाँ꣢꣯सि । सु꣣क्रतू । सु । क्रतूइ꣡ति꣢ ॥२२०॥


स्वर रहित मन्त्र

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥२२०॥


स्वर रहित पद पाठ

आ । नः । मित्रा । मि । त्रा । वरुणा । घृतैः । गव्यूतिम् । गो । यूतिम् । उक्षतम् । मध्वा । रजाँसि । सुक्रतू । सु । क्रतूइति ॥२२०॥

सामवेद - मन्त्र संख्या : 220
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment

पदार्थ -

પદાર્થ : (सुक्रतु मित्रावरुणा) શ્રેષ્ઠ પ્રજ્ઞા કર્મવાળા મિત્ર-સ્નેહી સાથીરૂપ અને વરુણ-વરણીય, શરણપ્રદ આદિ રૂપ પરમાત્મા (नः) અમારી (गव्यूतिम्) ઇન્દ્રિયોની ગતિ વિધિઓને (घृतैः) જ્ઞાન પ્રદીપન પ્રવાહોથી (आ उक्षतम्) સિંચી દો તથા (मध्वा रक्षांसि) મધુર પ્રવાહોથી રંજનાત્મક મન, બુદ્ધિ, ચિત્ત અને અહંકારના સ્થાનોને સિંચી દો. (૭)

 

भावार्थ -

ભાવાર્થ : પરમાત્મા શ્રેષ્ઠ જ્ઞાન, કર્મવાન, સ્નેહી મિત્રરૂપથી ઇન્દ્રિયોને દીપન પ્રવાહોથી અને વરુણવરણીય શરણદાનરૂપ મધુર પ્રવાહોથી મન, બુદ્ધિ, ચિત્ત અને અહંકારને સિંચી દે છે. (૭)

इस भाष्य को एडिट करें
Top