Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 229
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

ब्रा꣡ह्म꣢णादिन्द्र꣣ रा꣡ध꣢सः꣣ पि꣢बा꣣ सो꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ । त꣢वे꣣द꣢ꣳ स꣣ख्य꣡मस्तृ꣢꣯तम् ॥२२९॥

स्वर सहित पद पाठ

ब्रा꣡ह्म꣢꣯णात् । इ꣣न्द्र । रा꣡ध꣢꣯सः । पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । ऋ꣣तू꣢न् । अ꣡नु꣢꣯ । त꣡व꣢꣯ । इ꣣द꣢म् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । अ꣡स्तृ꣢꣯तम् । अ । स्तृ꣣तम् ॥२२९॥


स्वर रहित मन्त्र

ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥२२९॥


स्वर रहित पद पाठ

ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इदम् । सख्यम् । स । ख्यम् । अस्तृतम् । अ । स्तृतम् ॥२२९॥

सामवेद - मन्त्र संख्या : 229
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र) હે પરમ ઐશ્વર્યવાન પરમાત્મન્ ! (ब्राह्मणात् राधसः) આરાધના કરનાર બ્રહ્મચિંતક ઉપાસકની પાસેથી (ऋतून् अनु) યોગનાં અંગો અનુસાર અથવા ઉદ્ગીથ-પ્રણવોની સાથે (सोमं पिब) ઉપાસના રસનું પાન કર-સ્વીકાર કર (तव इदं सख्यम् अस्तृतम्) તારો એ મિત્રભાવ અવિનાશી-સ્થિર છે. (૭)

 

भावार्थ -

ભાવાર્થ : પરમાત્મન્ ! તું આરાધના કરનારા બ્રાહ્મણો-યોગીઓ પાસેથી અષ્ટાંગ યોગ અનુસાર ‘ओ३म्’ ઉદગીથોની સાથે ઉપાસનારસનું પાન કરે છે. એ તારો મિત્રભાવ સદા સ્થિર છે-રહ્યા કરે. (૭)

इस भाष्य को एडिट करें
Top