Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 231
ऋषिः - विश्वामित्रो गाथिनोऽभीपाद् उदलो वा
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
8
ए꣡न्द्र꣢ पृ꣣क्षु꣡ कासु꣢꣯ चिन्नृ꣣म्णं꣢ त꣣नू꣡षु꣢ धेहि नः । स꣡त्रा꣢जिदुग्र꣣ पौ꣡ꣳस्य꣢म् ॥२३१
स्वर सहित पद पाठआ꣢ । इ꣣न्द्र । पृक्षु꣢ । का꣡सु꣢꣯ । चि꣣त् । नृम्ण꣢म् । त꣣नू꣡षु꣢ । धे꣣हि । नः । स꣡त्रा꣢꣯जित् । स꣡त्रा꣢꣯ । जि꣣त् । उग्र । पौँ꣡स्य꣢꣯म् ॥२३१॥
स्वर रहित मन्त्र
एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः । सत्राजिदुग्र पौꣳस्यम् ॥२३१
स्वर रहित पद पाठ
आ । इन्द्र । पृक्षु । कासु । चित् । नृम्णम् । तनूषु । धेहि । नः । सत्राजित् । सत्रा । जित् । उग्र । पौँस्यम् ॥२३१॥
सामवेद - मन्त्र संख्या : 231
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
पदार्थ -
પદાર્થ : (सत्राजित् उग्र) હે સત્ય સ્વરૂપથી જીતનાર વા સર્વને વશમાં કરનાર તેજસ્વી (इन्द्र) ઐશ્વર્યવાન પરમાત્મન્ ! (कासु चित् पृक्षु) કોઈ અભીષ્ટ સંયમન ક્રિયાઓમાં તેને સિદ્ધ કરવા માટે (नः) અમારા (तनूषु) શરીરોમાં (पौंस्यम् नृम्णम् आ धेहि) આત્મીયબળ-આત્મબળનું આધાન કર. (૯)
भावार्थ -
ભાવાર્થ : સત્ય સ્વરૂપ, સર્વને જીતનાર અથવા સર્વ જડ અને ચેતનને પોતાને વશ કરનાર, તેજસ્વી ઐશ્વર્યવાન પરમાત્મન્ ! કોઈ સંયમ ક્રિયાઓને-નિમિત્ અમારા શરીરોમાં આત્મબળનું આધાન કર, જેથી મારું જીવન સંસાર સંપર્કથી ઉપર ઉઠીને તારી તરફ ચાલે. (૯)
इस भाष्य को एडिट करें