Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 260
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
2

मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृण꣣ग्भ꣡वा꣢ नः सध꣣मा꣡द्ये꣢ । त्वं꣡ न꣢ ऊ꣣ती꣢꣫ त्वमिन्न꣣ आ꣢प्यं꣣ मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृणक् ॥२६०॥

स्वर सहित पद पाठ

मा꣢ । नः꣣ । इन्द्र । प꣡रा꣢꣯ वृ꣣णक् । भ꣡व꣢꣯ । नः꣣ । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । त्वम् । नः꣣ । ऊती꣢ । त्वम् । इत् । नः꣣ । आ꣡प्य꣢꣯म् । मा । नः꣢ । इन्द्र । प꣡रा꣢꣯ । वृ꣣णक् ॥२६०॥


स्वर रहित मन्त्र

मा न इन्द्र परा वृणग्भवा नः सधमाद्ये । त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥२६०॥


स्वर रहित पद पाठ

मा । नः । इन्द्र । परा वृणक् । भव । नः । सधमाद्ये । सध । माद्ये । त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा । नः । इन्द्र । परा । वृणक् ॥२६०॥

सामवेद - मन्त्र संख्या : 260
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (नः मा परावृणक्) અમારો ત્યાગ ન કર-અમને દૂર ન કર. (नः सदमाद्ये भव) અમારી સાથે આનંદગૃહ-હૃદયમાં વિરાજમાન થા. (त्वं नः ऊती) તું અમારું રક્ષા શરણ છે (त्वम् इत्) તું જ (नः आप्यम्) અમને પ્રાપ્ત થવા યોગ્ય મિત્ર છે. (इन्द्र) પરમાત્મન્ ! (नः मा परावृणक्)હાં, અમારો ત્યાગ કરીશ નહિ. (૮) 

 

भावार्थ -

ભાવાર્થ : પરમાત્મન્ ! તું અમારો ત્યાગ અર્થાત્ દૂર ન કર, પરન્તુ અમારી સાથે હર્ષ-આનંદગૃહહૃદયગૃહમાં વિરાજમાન થા, કારણકે તું અમારું રક્ષા શરણ છે અને તું જ પ્રાપ્તવ્ય સહજ મિત્ર છે, તેથી આશા છે કે અમારો ત્યાગ કરીશ નહિ. (૮)

इस भाष्य को एडिट करें
Top