Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 317
ऋषिः - सप्तगुराङ्गिरसः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
5

ज꣣गृह्मा꣢ ते꣣ द꣡क्षि꣢णमिन्द्र꣣ ह꣡स्तं꣢ वसू꣣य꣡वो꣢ वसुपते꣣ व꣡सू꣢नाम् । वि꣣द्मा꣢꣫ हि त्वा꣣ गो꣡प꣢तिꣳ शूर꣣ गो꣡ना꣢म꣣स्म꣡भ्यं꣢ चि꣣त्रं꣡ वृष꣢꣯णꣳ र꣣यिं꣡ दाः꣢ ॥३१७॥

स्वर सहित पद पाठ

ज꣣गृह्म꣢ । ते꣣ । द꣡क्षि꣢꣯णम् । इ꣣न्द्र । ह꣡स्त꣢꣯म् । व꣣सूय꣡वः꣢ । व꣣सुपते । वसु । पते । व꣡सू꣢꣯नाम् । वि꣣द्म꣢ । हि । त्वा꣣ । गो꣡प꣢꣯तिम् । गो । प꣣तिम् । शूर । गो꣡ना꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । चि꣣त्र꣢म् । वृ꣡ष꣢꣯णम् । र꣣यि꣢म् । दाः꣣ ॥३१७॥


स्वर रहित मन्त्र

जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनामस्मभ्यं चित्रं वृषणꣳ रयिं दाः ॥३१७॥


स्वर रहित पद पाठ

जगृह्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसूयवः । वसुपते । वसु । पते । वसूनाम् । विद्म । हि । त्वा । गोपतिम् । गो । पतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥३१७॥

सामवेद - मन्त्र संख्या : 317
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

पदार्थ -

પદાર્થ : (वसुपते इन्द्र) હે ધનોના સ્વામી પરમાત્મન્ ! (वसूनां वसूयवः) વિવિધ ધનોના અમે ધનના આકાંક્ષી (ते दक्षिणं हस्तं जगृह्य) તારા દક્ષિણ હાથને-દાન કરનારા શક્તિરૂપ હાથને પકડીએ છીએ. (शूर) હે વિક્રમશીલ (त्वा गोनां गोपतिं विह्न हि) તારી-ગૌઃ = સ્તોતૃ-ગાયોની સ્તુતિ કર્તાઓના સ્તોતૃસ્વામીને જાણીએ છીએ (अस्मभ्यं चित्रं वृषणं रयिं दाः) અમારા ઉપાસકોને માટે અયનીય = દર્શનીય-તારા અમૃત સુખવર્ષક ધનને આપ. (૫)

भावार्थ -

ભાવાર્થ : ઉપાસકજનો પરમાત્મામાં વસાવનાર ગુણધનોના ઇચ્છુક હોય, તે એવા વાસક ગુણધનોનું દાન કરનાર શક્તિરૂપ હાથને પકડે તથા સ્તુતિ કરનારા ઉપાસકોનાં દર્શનામૃત સુખવર્ષક ધનને પણ ઉપાસકાધિપતિથી માંગે. (૫)

इस भाष्य को एडिट करें
Top