Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 326
ऋषिः - द्युतानो मारुतः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
7
त्व꣢ꣳ ह꣣ त्य꣢त्स꣣प्त꣢भ्यो꣣ जा꣡य꣢मानोऽश꣣त्रु꣡भ्यो꣢ अभवः꣣ श꣡त्रु꣢रिन्द्र । गू꣣ढे꣡ द्यावा꣢꣯पृथि꣣वी꣡ अन्व꣢꣯विन्दो विभु꣣म꣢द्भ्यो꣣ भु꣡व꣢नेभ्यो꣣ र꣡णं꣢ धाः ॥३२६॥
स्वर सहित पद पाठत्व꣢म् । ह꣣ । त्य꣢त् । स꣣प्त꣡भ्यः꣢ । जा꣡य꣢꣯मानः । अशत्रु꣡भ्यः꣢ । अ꣣ । शत्रु꣡भ्यः꣢ । अ꣣भवः । श꣡त्रुः꣢꣯ । इ꣣न्द्र । गूढे꣡इति꣢ । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣡नु꣢꣯ । अविन्दः । विभुम꣡द्भ्यः꣢ । वि꣣ । भुम꣡द्भ्यः꣢ । भु꣡व꣢꣯नेभ्यः । र꣡ण꣢꣯म् । धाः꣣ ॥३२६॥
स्वर रहित मन्त्र
त्वꣳ ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥३२६॥
स्वर रहित पद पाठ
त्वम् । ह । त्यत् । सप्तभ्यः । जायमानः । अशत्रुभ्यः । अ । शत्रुभ्यः । अभवः । शत्रुः । इन्द्र । गूढेइति । द्यावा । पृथिवीइति । अनु । अविन्दः । विभुमद्भ्यः । वि । भुमद्भ्यः । भुवनेभ्यः । रणम् । धाः ॥३२६॥
सामवेद - मन्त्र संख्या : 326
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
पदार्थ -
પદાર્થ : (त्वम् इन्द्रः) તું ઇન્દ્ર (ह) નિશ્ચય (जायमानः) પ્રસિદ્ધ-પ્રકટ થતાં (त्यत् सप्तभ्यः अशत्रुभ्यः) તે સાત શત્રુરહિત-સાત જે તારા હોય છે યથા-પૂર્વ, પશ્ચિમ, ઉત્તર, દક્ષિણ, ઉર્ધ્વઃ, અધઃ, મધ્યના (शत्रुः अभवः) શાતયિતા વિલોડનકર્તા છે તેથી તેમાં (गूढे द्यावापृथिवी) ગહન સૂક્ષ્મરૂપ બનેલા દ્યાવાપૃથિવીમય પિંડ સમૂહનું (अन्वविन्दः) અન્વેષણ કરી લીધું શોધી લીધા, પ્રાપ્ત કરી લીધા, તેની અંદર રહેલ (विभुमद्भ्यः भुवनेभ्यः) અન્નભોગવાળા લોકો પિંડોથી (रणं धाः) અમારા માટે રમણીય ભોગોને ધારિત કરે છે-પ્રદાન કરે છે. (૪)
भावार्थ -
ભાવાર્થ : પૂર્વથી પ્રસિદ્ધ થયેલ પરમાત્માની અજેય સાત દિશાઓ-પૂર્વ, પશ્ચિમ, ઉત્તર, દક્ષિણ, ઊર્ધ્વ, અધઃ અને મધ્ય દિશાઓને વિલોડન કરીને સૂક્ષ્મ દ્યાવા પૃથિવીમય મંડળની શોધ કરી લીધી તથા અન્ન ભોગવાળા લોકો પિંડોથી મનુષ્યોને માટે રમણીય ભોગ પ્રદાન કરે છે. તે પરમાત્માની ઉપાસના કરવી જોઈએ. (૪)
इस भाष्य को एडिट करें