Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 358
ऋषिः - वामदेवो गौतमः
देवता - दधिक्रा
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
5
द꣣धिक्रा꣡व्णो꣢ अकारिषं जि꣣ष्णो꣡रश्व꣢꣯स्य वा꣣जि꣡नः꣢ । सु꣣रभि꣢ नो꣣ मु꣡खा꣢ कर꣣त्प्र꣢ न꣣ आ꣡यू꣢ꣳषि तारिषत् ॥३५८॥
स्वर सहित पद पाठद꣣धिक्रा꣡व्णः꣢ । द꣣धि । क्रा꣡व्णः꣢꣯ । अ꣣कारिषम् । जिष्णोः꣢ । अ꣡श्व꣢꣯स्य । वा꣣जि꣡नः꣢ । सु꣣रभि꣢ । सु꣣ । रभि꣢ । नः꣣ । मु꣡खा꣢꣯ । मु । खा꣣ । करत् । प्र꣢ । नः꣢ । आ꣡यूँ꣢꣯षि । ता꣣रिषत् ॥३५८॥
स्वर रहित मन्त्र
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र न आयूꣳषि तारिषत् ॥३५८॥
स्वर रहित पद पाठ
दधिक्राव्णः । दधि । क्राव्णः । अकारिषम् । जिष्णोः । अश्वस्य । वाजिनः । सुरभि । सु । रभि । नः । मुखा । मु । खा । करत् । प्र । नः । आयूँषि । तारिषत् ॥३५८॥
सामवेद - मन्त्र संख्या : 358
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
पदार्थ -
પદાર્થ : (जिष्णोः) વિજય પ્રાપ્ત કરનાર , (अश्वस्य) વ્યાપક , (वाजिनः) અમૃત અન્નયુક્ત , (दधिक्रव्णः) જગતને ધારણ કરનાર પરમાત્માની (अकारिषम्) સ્તુતિ કરું. (नः) અમારા (मुखा) મુખમાં અર્થાત્ નાસિકા , જિહ્વા આદિ જ્ઞાનેન્દ્રિયોને (सुरभिः) સુંદર સુગંધયુક્ત (करत्) કરે (नः आयूंषि) અમારી આયુઓની (प्रतारिषत्) વૃદ્ધિ કરે. (૭)
भावार्थ -
ભાવાર્થ : પવિત્રદેવ પરમાત્મા જે વિજય પ્રાપ્ત કરનાર, અમૃતયોગના કારણે વ્યાપક છે, તે અમારી ઇન્દ્રિયોને સુવાસિત કરનાર અને આયુઓની વૃદ્ધિ કરનાર છે, તેની સ્તુતિ કર્યા કરીએ. (૭)
इस भाष्य को एडिट करें